| Singular | Dual | Plural |
Nominativo |
आत्मपराजितम्
ātmaparājitam
|
आत्मपराजिते
ātmaparājite
|
आत्मपराजितानि
ātmaparājitāni
|
Vocativo |
आत्मपराजित
ātmaparājita
|
आत्मपराजिते
ātmaparājite
|
आत्मपराजितानि
ātmaparājitāni
|
Acusativo |
आत्मपराजितम्
ātmaparājitam
|
आत्मपराजिते
ātmaparājite
|
आत्मपराजितानि
ātmaparājitāni
|
Instrumental |
आत्मपराजितेन
ātmaparājitena
|
आत्मपराजिताभ्याम्
ātmaparājitābhyām
|
आत्मपराजितैः
ātmaparājitaiḥ
|
Dativo |
आत्मपराजिताय
ātmaparājitāya
|
आत्मपराजिताभ्याम्
ātmaparājitābhyām
|
आत्मपराजितेभ्यः
ātmaparājitebhyaḥ
|
Ablativo |
आत्मपराजितात्
ātmaparājitāt
|
आत्मपराजिताभ्याम्
ātmaparājitābhyām
|
आत्मपराजितेभ्यः
ātmaparājitebhyaḥ
|
Genitivo |
आत्मपराजितस्य
ātmaparājitasya
|
आत्मपराजितयोः
ātmaparājitayoḥ
|
आत्मपराजितानाम्
ātmaparājitānām
|
Locativo |
आत्मपराजिते
ātmaparājite
|
आत्मपराजितयोः
ātmaparājitayoḥ
|
आत्मपराजितेषु
ātmaparājiteṣu
|