Sanskrit tools

Sanskrit declension


Declension of आत्मपात ātmapāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मपातः ātmapātaḥ
आत्मपातौ ātmapātau
आत्मपाताः ātmapātāḥ
Vocative आत्मपात ātmapāta
आत्मपातौ ātmapātau
आत्मपाताः ātmapātāḥ
Accusative आत्मपातम् ātmapātam
आत्मपातौ ātmapātau
आत्मपातान् ātmapātān
Instrumental आत्मपातेन ātmapātena
आत्मपाताभ्याम् ātmapātābhyām
आत्मपातैः ātmapātaiḥ
Dative आत्मपाताय ātmapātāya
आत्मपाताभ्याम् ātmapātābhyām
आत्मपातेभ्यः ātmapātebhyaḥ
Ablative आत्मपातात् ātmapātāt
आत्मपाताभ्याम् ātmapātābhyām
आत्मपातेभ्यः ātmapātebhyaḥ
Genitive आत्मपातस्य ātmapātasya
आत्मपातयोः ātmapātayoḥ
आत्मपातानाम् ātmapātānām
Locative आत्मपाते ātmapāte
आत्मपातयोः ātmapātayoḥ
आत्मपातेषु ātmapāteṣu