| Singular | Dual | Plural |
| Nominativo |
आत्मपातः
ātmapātaḥ
|
आत्मपातौ
ātmapātau
|
आत्मपाताः
ātmapātāḥ
|
| Vocativo |
आत्मपात
ātmapāta
|
आत्मपातौ
ātmapātau
|
आत्मपाताः
ātmapātāḥ
|
| Acusativo |
आत्मपातम्
ātmapātam
|
आत्मपातौ
ātmapātau
|
आत्मपातान्
ātmapātān
|
| Instrumental |
आत्मपातेन
ātmapātena
|
आत्मपाताभ्याम्
ātmapātābhyām
|
आत्मपातैः
ātmapātaiḥ
|
| Dativo |
आत्मपाताय
ātmapātāya
|
आत्मपाताभ्याम्
ātmapātābhyām
|
आत्मपातेभ्यः
ātmapātebhyaḥ
|
| Ablativo |
आत्मपातात्
ātmapātāt
|
आत्मपाताभ्याम्
ātmapātābhyām
|
आत्मपातेभ्यः
ātmapātebhyaḥ
|
| Genitivo |
आत्मपातस्य
ātmapātasya
|
आत्मपातयोः
ātmapātayoḥ
|
आत्मपातानाम्
ātmapātānām
|
| Locativo |
आत्मपाते
ātmapāte
|
आत्मपातयोः
ātmapātayoḥ
|
आत्मपातेषु
ātmapāteṣu
|