Sanskrit tools

Sanskrit declension


Declension of आत्मप्रतिकृति ātmapratikṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मप्रतिकृतिः ātmapratikṛtiḥ
आत्मप्रतिकृती ātmapratikṛtī
आत्मप्रतिकृतयः ātmapratikṛtayaḥ
Vocative आत्मप्रतिकृते ātmapratikṛte
आत्मप्रतिकृती ātmapratikṛtī
आत्मप्रतिकृतयः ātmapratikṛtayaḥ
Accusative आत्मप्रतिकृतिम् ātmapratikṛtim
आत्मप्रतिकृती ātmapratikṛtī
आत्मप्रतिकृतीः ātmapratikṛtīḥ
Instrumental आत्मप्रतिकृत्या ātmapratikṛtyā
आत्मप्रतिकृतिभ्याम् ātmapratikṛtibhyām
आत्मप्रतिकृतिभिः ātmapratikṛtibhiḥ
Dative आत्मप्रतिकृतये ātmapratikṛtaye
आत्मप्रतिकृत्यै ātmapratikṛtyai
आत्मप्रतिकृतिभ्याम् ātmapratikṛtibhyām
आत्मप्रतिकृतिभ्यः ātmapratikṛtibhyaḥ
Ablative आत्मप्रतिकृतेः ātmapratikṛteḥ
आत्मप्रतिकृत्याः ātmapratikṛtyāḥ
आत्मप्रतिकृतिभ्याम् ātmapratikṛtibhyām
आत्मप्रतिकृतिभ्यः ātmapratikṛtibhyaḥ
Genitive आत्मप्रतिकृतेः ātmapratikṛteḥ
आत्मप्रतिकृत्याः ātmapratikṛtyāḥ
आत्मप्रतिकृत्योः ātmapratikṛtyoḥ
आत्मप्रतिकृतीनाम् ātmapratikṛtīnām
Locative आत्मप्रतिकृतौ ātmapratikṛtau
आत्मप्रतिकृत्याम् ātmapratikṛtyām
आत्मप्रतिकृत्योः ātmapratikṛtyoḥ
आत्मप्रतिकृतिषु ātmapratikṛtiṣu