| Singular | Dual | Plural | |
| Nominativo |
आत्मप्रतिकृतिः
ātmapratikṛtiḥ |
आत्मप्रतिकृती
ātmapratikṛtī |
आत्मप्रतिकृतयः
ātmapratikṛtayaḥ |
| Vocativo |
आत्मप्रतिकृते
ātmapratikṛte |
आत्मप्रतिकृती
ātmapratikṛtī |
आत्मप्रतिकृतयः
ātmapratikṛtayaḥ |
| Acusativo |
आत्मप्रतिकृतिम्
ātmapratikṛtim |
आत्मप्रतिकृती
ātmapratikṛtī |
आत्मप्रतिकृतीः
ātmapratikṛtīḥ |
| Instrumental |
आत्मप्रतिकृत्या
ātmapratikṛtyā |
आत्मप्रतिकृतिभ्याम्
ātmapratikṛtibhyām |
आत्मप्रतिकृतिभिः
ātmapratikṛtibhiḥ |
| Dativo |
आत्मप्रतिकृतये
ātmapratikṛtaye आत्मप्रतिकृत्यै ātmapratikṛtyai |
आत्मप्रतिकृतिभ्याम्
ātmapratikṛtibhyām |
आत्मप्रतिकृतिभ्यः
ātmapratikṛtibhyaḥ |
| Ablativo |
आत्मप्रतिकृतेः
ātmapratikṛteḥ आत्मप्रतिकृत्याः ātmapratikṛtyāḥ |
आत्मप्रतिकृतिभ्याम्
ātmapratikṛtibhyām |
आत्मप्रतिकृतिभ्यः
ātmapratikṛtibhyaḥ |
| Genitivo |
आत्मप्रतिकृतेः
ātmapratikṛteḥ आत्मप्रतिकृत्याः ātmapratikṛtyāḥ |
आत्मप्रतिकृत्योः
ātmapratikṛtyoḥ |
आत्मप्रतिकृतीनाम्
ātmapratikṛtīnām |
| Locativo |
आत्मप्रतिकृतौ
ātmapratikṛtau आत्मप्रतिकृत्याम् ātmapratikṛtyām |
आत्मप्रतिकृत्योः
ātmapratikṛtyoḥ |
आत्मप्रतिकृतिषु
ātmapratikṛtiṣu |