| Singular | Dual | Plural |
Nominative |
आत्मप्रयोजना
ātmaprayojanā
|
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनाः
ātmaprayojanāḥ
|
Vocative |
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनाः
ātmaprayojanāḥ
|
Accusative |
आत्मप्रयोजनाम्
ātmaprayojanām
|
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनाः
ātmaprayojanāḥ
|
Instrumental |
आत्मप्रयोजनया
ātmaprayojanayā
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनाभिः
ātmaprayojanābhiḥ
|
Dative |
आत्मप्रयोजनायै
ātmaprayojanāyai
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनाभ्यः
ātmaprayojanābhyaḥ
|
Ablative |
आत्मप्रयोजनायाः
ātmaprayojanāyāḥ
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनाभ्यः
ātmaprayojanābhyaḥ
|
Genitive |
आत्मप्रयोजनायाः
ātmaprayojanāyāḥ
|
आत्मप्रयोजनयोः
ātmaprayojanayoḥ
|
आत्मप्रयोजनानाम्
ātmaprayojanānām
|
Locative |
आत्मप्रयोजनायाम्
ātmaprayojanāyām
|
आत्मप्रयोजनयोः
ātmaprayojanayoḥ
|
आत्मप्रयोजनासु
ātmaprayojanāsu
|