Sanskrit tools

Sanskrit declension


Declension of आत्मप्रयोजना ātmaprayojanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मप्रयोजना ātmaprayojanā
आत्मप्रयोजने ātmaprayojane
आत्मप्रयोजनाः ātmaprayojanāḥ
Vocative आत्मप्रयोजने ātmaprayojane
आत्मप्रयोजने ātmaprayojane
आत्मप्रयोजनाः ātmaprayojanāḥ
Accusative आत्मप्रयोजनाम् ātmaprayojanām
आत्मप्रयोजने ātmaprayojane
आत्मप्रयोजनाः ātmaprayojanāḥ
Instrumental आत्मप्रयोजनया ātmaprayojanayā
आत्मप्रयोजनाभ्याम् ātmaprayojanābhyām
आत्मप्रयोजनाभिः ātmaprayojanābhiḥ
Dative आत्मप्रयोजनायै ātmaprayojanāyai
आत्मप्रयोजनाभ्याम् ātmaprayojanābhyām
आत्मप्रयोजनाभ्यः ātmaprayojanābhyaḥ
Ablative आत्मप्रयोजनायाः ātmaprayojanāyāḥ
आत्मप्रयोजनाभ्याम् ātmaprayojanābhyām
आत्मप्रयोजनाभ्यः ātmaprayojanābhyaḥ
Genitive आत्मप्रयोजनायाः ātmaprayojanāyāḥ
आत्मप्रयोजनयोः ātmaprayojanayoḥ
आत्मप्रयोजनानाम् ātmaprayojanānām
Locative आत्मप्रयोजनायाम् ātmaprayojanāyām
आत्मप्रयोजनयोः ātmaprayojanayoḥ
आत्मप्रयोजनासु ātmaprayojanāsu