| Singular | Dual | Plural |
| Nominative |
आत्मप्रयोजना
ātmaprayojanā
|
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनाः
ātmaprayojanāḥ
|
| Vocative |
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनाः
ātmaprayojanāḥ
|
| Accusative |
आत्मप्रयोजनाम्
ātmaprayojanām
|
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनाः
ātmaprayojanāḥ
|
| Instrumental |
आत्मप्रयोजनया
ātmaprayojanayā
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनाभिः
ātmaprayojanābhiḥ
|
| Dative |
आत्मप्रयोजनायै
ātmaprayojanāyai
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनाभ्यः
ātmaprayojanābhyaḥ
|
| Ablative |
आत्मप्रयोजनायाः
ātmaprayojanāyāḥ
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनाभ्यः
ātmaprayojanābhyaḥ
|
| Genitive |
आत्मप्रयोजनायाः
ātmaprayojanāyāḥ
|
आत्मप्रयोजनयोः
ātmaprayojanayoḥ
|
आत्मप्रयोजनानाम्
ātmaprayojanānām
|
| Locative |
आत्मप्रयोजनायाम्
ātmaprayojanāyām
|
आत्मप्रयोजनयोः
ātmaprayojanayoḥ
|
आत्मप्रयोजनासु
ātmaprayojanāsu
|