| Singular | Dual | Plural |
| Nominativo |
आत्मप्रयोजना
ātmaprayojanā
|
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनाः
ātmaprayojanāḥ
|
| Vocativo |
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनाः
ātmaprayojanāḥ
|
| Acusativo |
आत्मप्रयोजनाम्
ātmaprayojanām
|
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनाः
ātmaprayojanāḥ
|
| Instrumental |
आत्मप्रयोजनया
ātmaprayojanayā
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनाभिः
ātmaprayojanābhiḥ
|
| Dativo |
आत्मप्रयोजनायै
ātmaprayojanāyai
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनाभ्यः
ātmaprayojanābhyaḥ
|
| Ablativo |
आत्मप्रयोजनायाः
ātmaprayojanāyāḥ
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनाभ्यः
ātmaprayojanābhyaḥ
|
| Genitivo |
आत्मप्रयोजनायाः
ātmaprayojanāyāḥ
|
आत्मप्रयोजनयोः
ātmaprayojanayoḥ
|
आत्मप्रयोजनानाम्
ātmaprayojanānām
|
| Locativo |
आत्मप्रयोजनायाम्
ātmaprayojanāyām
|
आत्मप्रयोजनयोः
ātmaprayojanayoḥ
|
आत्मप्रयोजनासु
ātmaprayojanāsu
|