Sanskrit tools

Sanskrit declension


Declension of आत्मप्रशंसक ātmapraśaṁsaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मप्रशंसकः ātmapraśaṁsakaḥ
आत्मप्रशंसकौ ātmapraśaṁsakau
आत्मप्रशंसकाः ātmapraśaṁsakāḥ
Vocative आत्मप्रशंसक ātmapraśaṁsaka
आत्मप्रशंसकौ ātmapraśaṁsakau
आत्मप्रशंसकाः ātmapraśaṁsakāḥ
Accusative आत्मप्रशंसकम् ātmapraśaṁsakam
आत्मप्रशंसकौ ātmapraśaṁsakau
आत्मप्रशंसकान् ātmapraśaṁsakān
Instrumental आत्मप्रशंसकेन ātmapraśaṁsakena
आत्मप्रशंसकाभ्याम् ātmapraśaṁsakābhyām
आत्मप्रशंसकैः ātmapraśaṁsakaiḥ
Dative आत्मप्रशंसकाय ātmapraśaṁsakāya
आत्मप्रशंसकाभ्याम् ātmapraśaṁsakābhyām
आत्मप्रशंसकेभ्यः ātmapraśaṁsakebhyaḥ
Ablative आत्मप्रशंसकात् ātmapraśaṁsakāt
आत्मप्रशंसकाभ्याम् ātmapraśaṁsakābhyām
आत्मप्रशंसकेभ्यः ātmapraśaṁsakebhyaḥ
Genitive आत्मप्रशंसकस्य ātmapraśaṁsakasya
आत्मप्रशंसकयोः ātmapraśaṁsakayoḥ
आत्मप्रशंसकानाम् ātmapraśaṁsakānām
Locative आत्मप्रशंसके ātmapraśaṁsake
आत्मप्रशंसकयोः ātmapraśaṁsakayoḥ
आत्मप्रशंसकेषु ātmapraśaṁsakeṣu