| Singular | Dual | Plural |
Nominativo |
आत्मप्रशंसकः
ātmapraśaṁsakaḥ
|
आत्मप्रशंसकौ
ātmapraśaṁsakau
|
आत्मप्रशंसकाः
ātmapraśaṁsakāḥ
|
Vocativo |
आत्मप्रशंसक
ātmapraśaṁsaka
|
आत्मप्रशंसकौ
ātmapraśaṁsakau
|
आत्मप्रशंसकाः
ātmapraśaṁsakāḥ
|
Acusativo |
आत्मप्रशंसकम्
ātmapraśaṁsakam
|
आत्मप्रशंसकौ
ātmapraśaṁsakau
|
आत्मप्रशंसकान्
ātmapraśaṁsakān
|
Instrumental |
आत्मप्रशंसकेन
ātmapraśaṁsakena
|
आत्मप्रशंसकाभ्याम्
ātmapraśaṁsakābhyām
|
आत्मप्रशंसकैः
ātmapraśaṁsakaiḥ
|
Dativo |
आत्मप्रशंसकाय
ātmapraśaṁsakāya
|
आत्मप्रशंसकाभ्याम्
ātmapraśaṁsakābhyām
|
आत्मप्रशंसकेभ्यः
ātmapraśaṁsakebhyaḥ
|
Ablativo |
आत्मप्रशंसकात्
ātmapraśaṁsakāt
|
आत्मप्रशंसकाभ्याम्
ātmapraśaṁsakābhyām
|
आत्मप्रशंसकेभ्यः
ātmapraśaṁsakebhyaḥ
|
Genitivo |
आत्मप्रशंसकस्य
ātmapraśaṁsakasya
|
आत्मप्रशंसकयोः
ātmapraśaṁsakayoḥ
|
आत्मप्रशंसकानाम्
ātmapraśaṁsakānām
|
Locativo |
आत्मप्रशंसके
ātmapraśaṁsake
|
आत्मप्रशंसकयोः
ātmapraśaṁsakayoḥ
|
आत्मप्रशंसकेषु
ātmapraśaṁsakeṣu
|