Sanskrit tools

Sanskrit declension


Declension of आत्मबुद्धि ātmabuddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मबुद्धिः ātmabuddhiḥ
आत्मबुद्धी ātmabuddhī
आत्मबुद्धयः ātmabuddhayaḥ
Vocative आत्मबुद्धे ātmabuddhe
आत्मबुद्धी ātmabuddhī
आत्मबुद्धयः ātmabuddhayaḥ
Accusative आत्मबुद्धिम् ātmabuddhim
आत्मबुद्धी ātmabuddhī
आत्मबुद्धीः ātmabuddhīḥ
Instrumental आत्मबुद्ध्या ātmabuddhyā
आत्मबुद्धिभ्याम् ātmabuddhibhyām
आत्मबुद्धिभिः ātmabuddhibhiḥ
Dative आत्मबुद्धये ātmabuddhaye
आत्मबुद्ध्यै ātmabuddhyai
आत्मबुद्धिभ्याम् ātmabuddhibhyām
आत्मबुद्धिभ्यः ātmabuddhibhyaḥ
Ablative आत्मबुद्धेः ātmabuddheḥ
आत्मबुद्ध्याः ātmabuddhyāḥ
आत्मबुद्धिभ्याम् ātmabuddhibhyām
आत्मबुद्धिभ्यः ātmabuddhibhyaḥ
Genitive आत्मबुद्धेः ātmabuddheḥ
आत्मबुद्ध्याः ātmabuddhyāḥ
आत्मबुद्ध्योः ātmabuddhyoḥ
आत्मबुद्धीनाम् ātmabuddhīnām
Locative आत्मबुद्धौ ātmabuddhau
आत्मबुद्ध्याम् ātmabuddhyām
आत्मबुद्ध्योः ātmabuddhyoḥ
आत्मबुद्धिषु ātmabuddhiṣu