Singular | Dual | Plural | |
Nominativo |
आत्मबुद्धिः
ātmabuddhiḥ |
आत्मबुद्धी
ātmabuddhī |
आत्मबुद्धयः
ātmabuddhayaḥ |
Vocativo |
आत्मबुद्धे
ātmabuddhe |
आत्मबुद्धी
ātmabuddhī |
आत्मबुद्धयः
ātmabuddhayaḥ |
Acusativo |
आत्मबुद्धिम्
ātmabuddhim |
आत्मबुद्धी
ātmabuddhī |
आत्मबुद्धीः
ātmabuddhīḥ |
Instrumental |
आत्मबुद्ध्या
ātmabuddhyā |
आत्मबुद्धिभ्याम्
ātmabuddhibhyām |
आत्मबुद्धिभिः
ātmabuddhibhiḥ |
Dativo |
आत्मबुद्धये
ātmabuddhaye आत्मबुद्ध्यै ātmabuddhyai |
आत्मबुद्धिभ्याम्
ātmabuddhibhyām |
आत्मबुद्धिभ्यः
ātmabuddhibhyaḥ |
Ablativo |
आत्मबुद्धेः
ātmabuddheḥ आत्मबुद्ध्याः ātmabuddhyāḥ |
आत्मबुद्धिभ्याम्
ātmabuddhibhyām |
आत्मबुद्धिभ्यः
ātmabuddhibhyaḥ |
Genitivo |
आत्मबुद्धेः
ātmabuddheḥ आत्मबुद्ध्याः ātmabuddhyāḥ |
आत्मबुद्ध्योः
ātmabuddhyoḥ |
आत्मबुद्धीनाम्
ātmabuddhīnām |
Locativo |
आत्मबुद्धौ
ātmabuddhau आत्मबुद्ध्याम् ātmabuddhyām |
आत्मबुद्ध्योः
ātmabuddhyoḥ |
आत्मबुद्धिषु
ātmabuddhiṣu |