Sanskrit tools

Sanskrit declension


Declension of आत्ममयी ātmamayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आत्ममयी ātmamayī
आत्ममय्यौ ātmamayyau
आत्ममय्यः ātmamayyaḥ
Vocative आत्ममयि ātmamayi
आत्ममय्यौ ātmamayyau
आत्ममय्यः ātmamayyaḥ
Accusative आत्ममयीम् ātmamayīm
आत्ममय्यौ ātmamayyau
आत्ममयीः ātmamayīḥ
Instrumental आत्ममय्या ātmamayyā
आत्ममयीभ्याम् ātmamayībhyām
आत्ममयीभिः ātmamayībhiḥ
Dative आत्ममय्यै ātmamayyai
आत्ममयीभ्याम् ātmamayībhyām
आत्ममयीभ्यः ātmamayībhyaḥ
Ablative आत्ममय्याः ātmamayyāḥ
आत्ममयीभ्याम् ātmamayībhyām
आत्ममयीभ्यः ātmamayībhyaḥ
Genitive आत्ममय्याः ātmamayyāḥ
आत्ममय्योः ātmamayyoḥ
आत्ममयीनाम् ātmamayīnām
Locative आत्ममय्याम् ātmamayyām
आत्ममय्योः ātmamayyoḥ
आत्ममयीषु ātmamayīṣu