| Singular | Dual | Plural |
| Nominative |
आत्ममूली
ātmamūlī
|
आत्ममूल्यौ
ātmamūlyau
|
आत्ममूल्यः
ātmamūlyaḥ
|
| Vocative |
आत्ममूलि
ātmamūli
|
आत्ममूल्यौ
ātmamūlyau
|
आत्ममूल्यः
ātmamūlyaḥ
|
| Accusative |
आत्ममूलीम्
ātmamūlīm
|
आत्ममूल्यौ
ātmamūlyau
|
आत्ममूलीः
ātmamūlīḥ
|
| Instrumental |
आत्ममूल्या
ātmamūlyā
|
आत्ममूलीभ्याम्
ātmamūlībhyām
|
आत्ममूलीभिः
ātmamūlībhiḥ
|
| Dative |
आत्ममूल्यै
ātmamūlyai
|
आत्ममूलीभ्याम्
ātmamūlībhyām
|
आत्ममूलीभ्यः
ātmamūlībhyaḥ
|
| Ablative |
आत्ममूल्याः
ātmamūlyāḥ
|
आत्ममूलीभ्याम्
ātmamūlībhyām
|
आत्ममूलीभ्यः
ātmamūlībhyaḥ
|
| Genitive |
आत्ममूल्याः
ātmamūlyāḥ
|
आत्ममूल्योः
ātmamūlyoḥ
|
आत्ममूलीनाम्
ātmamūlīnām
|
| Locative |
आत्ममूल्याम्
ātmamūlyām
|
आत्ममूल्योः
ātmamūlyoḥ
|
आत्ममूलीषु
ātmamūlīṣu
|