Sanskrit tools

Sanskrit declension


Declension of आत्ममूली ātmamūlī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आत्ममूली ātmamūlī
आत्ममूल्यौ ātmamūlyau
आत्ममूल्यः ātmamūlyaḥ
Vocative आत्ममूलि ātmamūli
आत्ममूल्यौ ātmamūlyau
आत्ममूल्यः ātmamūlyaḥ
Accusative आत्ममूलीम् ātmamūlīm
आत्ममूल्यौ ātmamūlyau
आत्ममूलीः ātmamūlīḥ
Instrumental आत्ममूल्या ātmamūlyā
आत्ममूलीभ्याम् ātmamūlībhyām
आत्ममूलीभिः ātmamūlībhiḥ
Dative आत्ममूल्यै ātmamūlyai
आत्ममूलीभ्याम् ātmamūlībhyām
आत्ममूलीभ्यः ātmamūlībhyaḥ
Ablative आत्ममूल्याः ātmamūlyāḥ
आत्ममूलीभ्याम् ātmamūlībhyām
आत्ममूलीभ्यः ātmamūlībhyaḥ
Genitive आत्ममूल्याः ātmamūlyāḥ
आत्ममूल्योः ātmamūlyoḥ
आत्ममूलीनाम् ātmamūlīnām
Locative आत्ममूल्याम् ātmamūlyām
आत्ममूल्योः ātmamūlyoḥ
आत्ममूलीषु ātmamūlīṣu