Sanskrit tools

Sanskrit declension


Declension of आत्मरति ātmarati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मरतिः ātmaratiḥ
आत्मरती ātmaratī
आत्मरतयः ātmaratayaḥ
Vocative आत्मरते ātmarate
आत्मरती ātmaratī
आत्मरतयः ātmaratayaḥ
Accusative आत्मरतिम् ātmaratim
आत्मरती ātmaratī
आत्मरतीन् ātmaratīn
Instrumental आत्मरतिना ātmaratinā
आत्मरतिभ्याम् ātmaratibhyām
आत्मरतिभिः ātmaratibhiḥ
Dative आत्मरतये ātmarataye
आत्मरतिभ्याम् ātmaratibhyām
आत्मरतिभ्यः ātmaratibhyaḥ
Ablative आत्मरतेः ātmarateḥ
आत्मरतिभ्याम् ātmaratibhyām
आत्मरतिभ्यः ātmaratibhyaḥ
Genitive आत्मरतेः ātmarateḥ
आत्मरत्योः ātmaratyoḥ
आत्मरतीनाम् ātmaratīnām
Locative आत्मरतौ ātmaratau
आत्मरत्योः ātmaratyoḥ
आत्मरतिषु ātmaratiṣu