| Singular | Dual | Plural | |
| Nominative |
आत्मरतिः
ātmaratiḥ |
आत्मरती
ātmaratī |
आत्मरतयः
ātmaratayaḥ |
| Vocative |
आत्मरते
ātmarate |
आत्मरती
ātmaratī |
आत्मरतयः
ātmaratayaḥ |
| Accusative |
आत्मरतिम्
ātmaratim |
आत्मरती
ātmaratī |
आत्मरतीन्
ātmaratīn |
| Instrumental |
आत्मरतिना
ātmaratinā |
आत्मरतिभ्याम्
ātmaratibhyām |
आत्मरतिभिः
ātmaratibhiḥ |
| Dative |
आत्मरतये
ātmarataye |
आत्मरतिभ्याम्
ātmaratibhyām |
आत्मरतिभ्यः
ātmaratibhyaḥ |
| Ablative |
आत्मरतेः
ātmarateḥ |
आत्मरतिभ्याम्
ātmaratibhyām |
आत्मरतिभ्यः
ātmaratibhyaḥ |
| Genitive |
आत्मरतेः
ātmarateḥ |
आत्मरत्योः
ātmaratyoḥ |
आत्मरतीनाम्
ātmaratīnām |
| Locative |
आत्मरतौ
ātmaratau |
आत्मरत्योः
ātmaratyoḥ |
आत्मरतिषु
ātmaratiṣu |