Singular | Dual | Plural | |
Nominativo |
आत्मरतिः
ātmaratiḥ |
आत्मरती
ātmaratī |
आत्मरतयः
ātmaratayaḥ |
Vocativo |
आत्मरते
ātmarate |
आत्मरती
ātmaratī |
आत्मरतयः
ātmaratayaḥ |
Acusativo |
आत्मरतिम्
ātmaratim |
आत्मरती
ātmaratī |
आत्मरतीन्
ātmaratīn |
Instrumental |
आत्मरतिना
ātmaratinā |
आत्मरतिभ्याम्
ātmaratibhyām |
आत्मरतिभिः
ātmaratibhiḥ |
Dativo |
आत्मरतये
ātmarataye |
आत्मरतिभ्याम्
ātmaratibhyām |
आत्मरतिभ्यः
ātmaratibhyaḥ |
Ablativo |
आत्मरतेः
ātmarateḥ |
आत्मरतिभ्याम्
ātmaratibhyām |
आत्मरतिभ्यः
ātmaratibhyaḥ |
Genitivo |
आत्मरतेः
ātmarateḥ |
आत्मरत्योः
ātmaratyoḥ |
आत्मरतीनाम्
ātmaratīnām |
Locativo |
आत्मरतौ
ātmaratau |
आत्मरत्योः
ātmaratyoḥ |
आत्मरतिषु
ātmaratiṣu |