Sanskrit tools

Sanskrit declension


Declension of आत्मरति ātmarati, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मरति ātmarati
आत्मरतिनी ātmaratinī
आत्मरतीनि ātmaratīni
Vocative आत्मरते ātmarate
आत्मरति ātmarati
आत्मरतिनी ātmaratinī
आत्मरतीनि ātmaratīni
Accusative आत्मरति ātmarati
आत्मरतिनी ātmaratinī
आत्मरतीनि ātmaratīni
Instrumental आत्मरतिना ātmaratinā
आत्मरतिभ्याम् ātmaratibhyām
आत्मरतिभिः ātmaratibhiḥ
Dative आत्मरतिने ātmaratine
आत्मरतिभ्याम् ātmaratibhyām
आत्मरतिभ्यः ātmaratibhyaḥ
Ablative आत्मरतिनः ātmaratinaḥ
आत्मरतिभ्याम् ātmaratibhyām
आत्मरतिभ्यः ātmaratibhyaḥ
Genitive आत्मरतिनः ātmaratinaḥ
आत्मरतिनोः ātmaratinoḥ
आत्मरतीनाम् ātmaratīnām
Locative आत्मरतिनि ātmaratini
आत्मरतिनोः ātmaratinoḥ
आत्मरतिषु ātmaratiṣu