Singular | Dual | Plural | |
Nominativo |
आत्मरति
ātmarati |
आत्मरतिनी
ātmaratinī |
आत्मरतीनि
ātmaratīni |
Vocativo |
आत्मरते
ātmarate आत्मरति ātmarati |
आत्मरतिनी
ātmaratinī |
आत्मरतीनि
ātmaratīni |
Acusativo |
आत्मरति
ātmarati |
आत्मरतिनी
ātmaratinī |
आत्मरतीनि
ātmaratīni |
Instrumental |
आत्मरतिना
ātmaratinā |
आत्मरतिभ्याम्
ātmaratibhyām |
आत्मरतिभिः
ātmaratibhiḥ |
Dativo |
आत्मरतिने
ātmaratine |
आत्मरतिभ्याम्
ātmaratibhyām |
आत्मरतिभ्यः
ātmaratibhyaḥ |
Ablativo |
आत्मरतिनः
ātmaratinaḥ |
आत्मरतिभ्याम्
ātmaratibhyām |
आत्मरतिभ्यः
ātmaratibhyaḥ |
Genitivo |
आत्मरतिनः
ātmaratinaḥ |
आत्मरतिनोः
ātmaratinoḥ |
आत्मरतीनाम्
ātmaratīnām |
Locativo |
आत्मरतिनि
ātmaratini |
आत्मरतिनोः
ātmaratinoḥ |
आत्मरतिषु
ātmaratiṣu |