| Singular | Dual | Plural |
Nominative |
आत्मवञ्चका
ātmavañcakā
|
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चकाः
ātmavañcakāḥ
|
Vocative |
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चकाः
ātmavañcakāḥ
|
Accusative |
आत्मवञ्चकाम्
ātmavañcakām
|
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चकाः
ātmavañcakāḥ
|
Instrumental |
आत्मवञ्चकया
ātmavañcakayā
|
आत्मवञ्चकाभ्याम्
ātmavañcakābhyām
|
आत्मवञ्चकाभिः
ātmavañcakābhiḥ
|
Dative |
आत्मवञ्चकायै
ātmavañcakāyai
|
आत्मवञ्चकाभ्याम्
ātmavañcakābhyām
|
आत्मवञ्चकाभ्यः
ātmavañcakābhyaḥ
|
Ablative |
आत्मवञ्चकायाः
ātmavañcakāyāḥ
|
आत्मवञ्चकाभ्याम्
ātmavañcakābhyām
|
आत्मवञ्चकाभ्यः
ātmavañcakābhyaḥ
|
Genitive |
आत्मवञ्चकायाः
ātmavañcakāyāḥ
|
आत्मवञ्चकयोः
ātmavañcakayoḥ
|
आत्मवञ्चकानाम्
ātmavañcakānām
|
Locative |
आत्मवञ्चकायाम्
ātmavañcakāyām
|
आत्मवञ्चकयोः
ātmavañcakayoḥ
|
आत्मवञ्चकासु
ātmavañcakāsu
|