| Singular | Dual | Plural |
| Nominative |
आत्मवञ्चका
ātmavañcakā
|
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चकाः
ātmavañcakāḥ
|
| Vocative |
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चकाः
ātmavañcakāḥ
|
| Accusative |
आत्मवञ्चकाम्
ātmavañcakām
|
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चकाः
ātmavañcakāḥ
|
| Instrumental |
आत्मवञ्चकया
ātmavañcakayā
|
आत्मवञ्चकाभ्याम्
ātmavañcakābhyām
|
आत्मवञ्चकाभिः
ātmavañcakābhiḥ
|
| Dative |
आत्मवञ्चकायै
ātmavañcakāyai
|
आत्मवञ्चकाभ्याम्
ātmavañcakābhyām
|
आत्मवञ्चकाभ्यः
ātmavañcakābhyaḥ
|
| Ablative |
आत्मवञ्चकायाः
ātmavañcakāyāḥ
|
आत्मवञ्चकाभ्याम्
ātmavañcakābhyām
|
आत्मवञ्चकाभ्यः
ātmavañcakābhyaḥ
|
| Genitive |
आत्मवञ्चकायाः
ātmavañcakāyāḥ
|
आत्मवञ्चकयोः
ātmavañcakayoḥ
|
आत्मवञ्चकानाम्
ātmavañcakānām
|
| Locative |
आत्मवञ्चकायाम्
ātmavañcakāyām
|
आत्मवञ्चकयोः
ātmavañcakayoḥ
|
आत्मवञ्चकासु
ātmavañcakāsu
|