Sanskrit tools

Sanskrit declension


Declension of आत्मवञ्चका ātmavañcakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मवञ्चका ātmavañcakā
आत्मवञ्चके ātmavañcake
आत्मवञ्चकाः ātmavañcakāḥ
Vocative आत्मवञ्चके ātmavañcake
आत्मवञ्चके ātmavañcake
आत्मवञ्चकाः ātmavañcakāḥ
Accusative आत्मवञ्चकाम् ātmavañcakām
आत्मवञ्चके ātmavañcake
आत्मवञ्चकाः ātmavañcakāḥ
Instrumental आत्मवञ्चकया ātmavañcakayā
आत्मवञ्चकाभ्याम् ātmavañcakābhyām
आत्मवञ्चकाभिः ātmavañcakābhiḥ
Dative आत्मवञ्चकायै ātmavañcakāyai
आत्मवञ्चकाभ्याम् ātmavañcakābhyām
आत्मवञ्चकाभ्यः ātmavañcakābhyaḥ
Ablative आत्मवञ्चकायाः ātmavañcakāyāḥ
आत्मवञ्चकाभ्याम् ātmavañcakābhyām
आत्मवञ्चकाभ्यः ātmavañcakābhyaḥ
Genitive आत्मवञ्चकायाः ātmavañcakāyāḥ
आत्मवञ्चकयोः ātmavañcakayoḥ
आत्मवञ्चकानाम् ātmavañcakānām
Locative आत्मवञ्चकायाम् ātmavañcakāyām
आत्मवञ्चकयोः ātmavañcakayoḥ
आत्मवञ्चकासु ātmavañcakāsu