Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आत्मवञ्चका ātmavañcakā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आत्मवञ्चका ātmavañcakā
आत्मवञ्चके ātmavañcake
आत्मवञ्चकाः ātmavañcakāḥ
Vocativo आत्मवञ्चके ātmavañcake
आत्मवञ्चके ātmavañcake
आत्मवञ्चकाः ātmavañcakāḥ
Acusativo आत्मवञ्चकाम् ātmavañcakām
आत्मवञ्चके ātmavañcake
आत्मवञ्चकाः ātmavañcakāḥ
Instrumental आत्मवञ्चकया ātmavañcakayā
आत्मवञ्चकाभ्याम् ātmavañcakābhyām
आत्मवञ्चकाभिः ātmavañcakābhiḥ
Dativo आत्मवञ्चकायै ātmavañcakāyai
आत्मवञ्चकाभ्याम् ātmavañcakābhyām
आत्मवञ्चकाभ्यः ātmavañcakābhyaḥ
Ablativo आत्मवञ्चकायाः ātmavañcakāyāḥ
आत्मवञ्चकाभ्याम् ātmavañcakābhyām
आत्मवञ्चकाभ्यः ātmavañcakābhyaḥ
Genitivo आत्मवञ्चकायाः ātmavañcakāyāḥ
आत्मवञ्चकयोः ātmavañcakayoḥ
आत्मवञ्चकानाम् ātmavañcakānām
Locativo आत्मवञ्चकायाम् ātmavañcakāyām
आत्मवञ्चकयोः ātmavañcakayoḥ
आत्मवञ्चकासु ātmavañcakāsu