Sanskrit tools

Sanskrit declension


Declension of आत्मवञ्चना ātmavañcanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मवञ्चना ātmavañcanā
आत्मवञ्चने ātmavañcane
आत्मवञ्चनाः ātmavañcanāḥ
Vocative आत्मवञ्चने ātmavañcane
आत्मवञ्चने ātmavañcane
आत्मवञ्चनाः ātmavañcanāḥ
Accusative आत्मवञ्चनाम् ātmavañcanām
आत्मवञ्चने ātmavañcane
आत्मवञ्चनाः ātmavañcanāḥ
Instrumental आत्मवञ्चनया ātmavañcanayā
आत्मवञ्चनाभ्याम् ātmavañcanābhyām
आत्मवञ्चनाभिः ātmavañcanābhiḥ
Dative आत्मवञ्चनायै ātmavañcanāyai
आत्मवञ्चनाभ्याम् ātmavañcanābhyām
आत्मवञ्चनाभ्यः ātmavañcanābhyaḥ
Ablative आत्मवञ्चनायाः ātmavañcanāyāḥ
आत्मवञ्चनाभ्याम् ātmavañcanābhyām
आत्मवञ्चनाभ्यः ātmavañcanābhyaḥ
Genitive आत्मवञ्चनायाः ātmavañcanāyāḥ
आत्मवञ्चनयोः ātmavañcanayoḥ
आत्मवञ्चनानाम् ātmavañcanānām
Locative आत्मवञ्चनायाम् ātmavañcanāyām
आत्मवञ्चनयोः ātmavañcanayoḥ
आत्मवञ्चनासु ātmavañcanāsu