| Singular | Dual | Plural |
| Nominativo |
आत्मवञ्चना
ātmavañcanā
|
आत्मवञ्चने
ātmavañcane
|
आत्मवञ्चनाः
ātmavañcanāḥ
|
| Vocativo |
आत्मवञ्चने
ātmavañcane
|
आत्मवञ्चने
ātmavañcane
|
आत्मवञ्चनाः
ātmavañcanāḥ
|
| Acusativo |
आत्मवञ्चनाम्
ātmavañcanām
|
आत्मवञ्चने
ātmavañcane
|
आत्मवञ्चनाः
ātmavañcanāḥ
|
| Instrumental |
आत्मवञ्चनया
ātmavañcanayā
|
आत्मवञ्चनाभ्याम्
ātmavañcanābhyām
|
आत्मवञ्चनाभिः
ātmavañcanābhiḥ
|
| Dativo |
आत्मवञ्चनायै
ātmavañcanāyai
|
आत्मवञ्चनाभ्याम्
ātmavañcanābhyām
|
आत्मवञ्चनाभ्यः
ātmavañcanābhyaḥ
|
| Ablativo |
आत्मवञ्चनायाः
ātmavañcanāyāḥ
|
आत्मवञ्चनाभ्याम्
ātmavañcanābhyām
|
आत्मवञ्चनाभ्यः
ātmavañcanābhyaḥ
|
| Genitivo |
आत्मवञ्चनायाः
ātmavañcanāyāḥ
|
आत्मवञ्चनयोः
ātmavañcanayoḥ
|
आत्मवञ्चनानाम्
ātmavañcanānām
|
| Locativo |
आत्मवञ्चनायाम्
ātmavañcanāyām
|
आत्मवञ्चनयोः
ātmavañcanayoḥ
|
आत्मवञ्चनासु
ātmavañcanāsu
|