Sanskrit tools

Sanskrit declension


Declension of आत्मवत्ता ātmavattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मवत्ता ātmavattā
आत्मवत्ते ātmavatte
आत्मवत्ताः ātmavattāḥ
Vocative आत्मवत्ते ātmavatte
आत्मवत्ते ātmavatte
आत्मवत्ताः ātmavattāḥ
Accusative आत्मवत्ताम् ātmavattām
आत्मवत्ते ātmavatte
आत्मवत्ताः ātmavattāḥ
Instrumental आत्मवत्तया ātmavattayā
आत्मवत्ताभ्याम् ātmavattābhyām
आत्मवत्ताभिः ātmavattābhiḥ
Dative आत्मवत्तायै ātmavattāyai
आत्मवत्ताभ्याम् ātmavattābhyām
आत्मवत्ताभ्यः ātmavattābhyaḥ
Ablative आत्मवत्तायाः ātmavattāyāḥ
आत्मवत्ताभ्याम् ātmavattābhyām
आत्मवत्ताभ्यः ātmavattābhyaḥ
Genitive आत्मवत्तायाः ātmavattāyāḥ
आत्मवत्तयोः ātmavattayoḥ
आत्मवत्तानाम् ātmavattānām
Locative आत्मवत्तायाम् ātmavattāyām
आत्मवत्तयोः ātmavattayoḥ
आत्मवत्तासु ātmavattāsu