| Singular | Dual | Plural |
Nominativo |
आत्मवत्ता
ātmavattā
|
आत्मवत्ते
ātmavatte
|
आत्मवत्ताः
ātmavattāḥ
|
Vocativo |
आत्मवत्ते
ātmavatte
|
आत्मवत्ते
ātmavatte
|
आत्मवत्ताः
ātmavattāḥ
|
Acusativo |
आत्मवत्ताम्
ātmavattām
|
आत्मवत्ते
ātmavatte
|
आत्मवत्ताः
ātmavattāḥ
|
Instrumental |
आत्मवत्तया
ātmavattayā
|
आत्मवत्ताभ्याम्
ātmavattābhyām
|
आत्मवत्ताभिः
ātmavattābhiḥ
|
Dativo |
आत्मवत्तायै
ātmavattāyai
|
आत्मवत्ताभ्याम्
ātmavattābhyām
|
आत्मवत्ताभ्यः
ātmavattābhyaḥ
|
Ablativo |
आत्मवत्तायाः
ātmavattāyāḥ
|
आत्मवत्ताभ्याम्
ātmavattābhyām
|
आत्मवत्ताभ्यः
ātmavattābhyaḥ
|
Genitivo |
आत्मवत्तायाः
ātmavattāyāḥ
|
आत्मवत्तयोः
ātmavattayoḥ
|
आत्मवत्तानाम्
ātmavattānām
|
Locativo |
आत्मवत्तायाम्
ātmavattāyām
|
आत्मवत्तयोः
ātmavattayoḥ
|
आत्मवत्तासु
ātmavattāsu
|