| Singular | Dual | Plural |
Nominative |
आत्मवध्या
ātmavadhyā
|
आत्मवध्ये
ātmavadhye
|
आत्मवध्याः
ātmavadhyāḥ
|
Vocative |
आत्मवध्ये
ātmavadhye
|
आत्मवध्ये
ātmavadhye
|
आत्मवध्याः
ātmavadhyāḥ
|
Accusative |
आत्मवध्याम्
ātmavadhyām
|
आत्मवध्ये
ātmavadhye
|
आत्मवध्याः
ātmavadhyāḥ
|
Instrumental |
आत्मवध्यया
ātmavadhyayā
|
आत्मवध्याभ्याम्
ātmavadhyābhyām
|
आत्मवध्याभिः
ātmavadhyābhiḥ
|
Dative |
आत्मवध्यायै
ātmavadhyāyai
|
आत्मवध्याभ्याम्
ātmavadhyābhyām
|
आत्मवध्याभ्यः
ātmavadhyābhyaḥ
|
Ablative |
आत्मवध्यायाः
ātmavadhyāyāḥ
|
आत्मवध्याभ्याम्
ātmavadhyābhyām
|
आत्मवध्याभ्यः
ātmavadhyābhyaḥ
|
Genitive |
आत्मवध्यायाः
ātmavadhyāyāḥ
|
आत्मवध्ययोः
ātmavadhyayoḥ
|
आत्मवध्यानाम्
ātmavadhyānām
|
Locative |
आत्मवध्यायाम्
ātmavadhyāyām
|
आत्मवध्ययोः
ātmavadhyayoḥ
|
आत्मवध्यासु
ātmavadhyāsu
|