Sanskrit tools

Sanskrit declension


Declension of आत्मवध्या ātmavadhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मवध्या ātmavadhyā
आत्मवध्ये ātmavadhye
आत्मवध्याः ātmavadhyāḥ
Vocative आत्मवध्ये ātmavadhye
आत्मवध्ये ātmavadhye
आत्मवध्याः ātmavadhyāḥ
Accusative आत्मवध्याम् ātmavadhyām
आत्मवध्ये ātmavadhye
आत्मवध्याः ātmavadhyāḥ
Instrumental आत्मवध्यया ātmavadhyayā
आत्मवध्याभ्याम् ātmavadhyābhyām
आत्मवध्याभिः ātmavadhyābhiḥ
Dative आत्मवध्यायै ātmavadhyāyai
आत्मवध्याभ्याम् ātmavadhyābhyām
आत्मवध्याभ्यः ātmavadhyābhyaḥ
Ablative आत्मवध्यायाः ātmavadhyāyāḥ
आत्मवध्याभ्याम् ātmavadhyābhyām
आत्मवध्याभ्यः ātmavadhyābhyaḥ
Genitive आत्मवध्यायाः ātmavadhyāyāḥ
आत्मवध्ययोः ātmavadhyayoḥ
आत्मवध्यानाम् ātmavadhyānām
Locative आत्मवध्यायाम् ātmavadhyāyām
आत्मवध्ययोः ātmavadhyayoḥ
आत्मवध्यासु ātmavadhyāsu