| Singular | Dual | Plural |
| Nominativo |
आत्मवध्या
ātmavadhyā
|
आत्मवध्ये
ātmavadhye
|
आत्मवध्याः
ātmavadhyāḥ
|
| Vocativo |
आत्मवध्ये
ātmavadhye
|
आत्मवध्ये
ātmavadhye
|
आत्मवध्याः
ātmavadhyāḥ
|
| Acusativo |
आत्मवध्याम्
ātmavadhyām
|
आत्मवध्ये
ātmavadhye
|
आत्मवध्याः
ātmavadhyāḥ
|
| Instrumental |
आत्मवध्यया
ātmavadhyayā
|
आत्मवध्याभ्याम्
ātmavadhyābhyām
|
आत्मवध्याभिः
ātmavadhyābhiḥ
|
| Dativo |
आत्मवध्यायै
ātmavadhyāyai
|
आत्मवध्याभ्याम्
ātmavadhyābhyām
|
आत्मवध्याभ्यः
ātmavadhyābhyaḥ
|
| Ablativo |
आत्मवध्यायाः
ātmavadhyāyāḥ
|
आत्मवध्याभ्याम्
ātmavadhyābhyām
|
आत्मवध्याभ्यः
ātmavadhyābhyaḥ
|
| Genitivo |
आत्मवध्यायाः
ātmavadhyāyāḥ
|
आत्मवध्ययोः
ātmavadhyayoḥ
|
आत्मवध्यानाम्
ātmavadhyānām
|
| Locativo |
आत्मवध्यायाम्
ātmavadhyāyām
|
आत्मवध्ययोः
ātmavadhyayoḥ
|
आत्मवध्यासु
ātmavadhyāsu
|