Singular | Dual | Plural | |
Nominative |
आत्मवित्
ātmavit |
आत्मविदौ
ātmavidau |
आत्मविदः
ātmavidaḥ |
Vocative |
आत्मवित्
ātmavit |
आत्मविदौ
ātmavidau |
आत्मविदः
ātmavidaḥ |
Accusative |
आत्मविदम्
ātmavidam |
आत्मविदौ
ātmavidau |
आत्मविदः
ātmavidaḥ |
Instrumental |
आत्मविदा
ātmavidā |
आत्मविद्भ्याम्
ātmavidbhyām |
आत्मविद्भिः
ātmavidbhiḥ |
Dative |
आत्मविदे
ātmavide |
आत्मविद्भ्याम्
ātmavidbhyām |
आत्मविद्भ्यः
ātmavidbhyaḥ |
Ablative |
आत्मविदः
ātmavidaḥ |
आत्मविद्भ्याम्
ātmavidbhyām |
आत्मविद्भ्यः
ātmavidbhyaḥ |
Genitive |
आत्मविदः
ātmavidaḥ |
आत्मविदोः
ātmavidoḥ |
आत्मविदाम्
ātmavidām |
Locative |
आत्मविदि
ātmavidi |
आत्मविदोः
ātmavidoḥ |
आत्मवित्सु
ātmavitsu |