Singular | Dual | Plural | |
Nominativo |
आत्मवित्
ātmavit |
आत्मविदौ
ātmavidau |
आत्मविदः
ātmavidaḥ |
Vocativo |
आत्मवित्
ātmavit |
आत्मविदौ
ātmavidau |
आत्मविदः
ātmavidaḥ |
Acusativo |
आत्मविदम्
ātmavidam |
आत्मविदौ
ātmavidau |
आत्मविदः
ātmavidaḥ |
Instrumental |
आत्मविदा
ātmavidā |
आत्मविद्भ्याम्
ātmavidbhyām |
आत्मविद्भिः
ātmavidbhiḥ |
Dativo |
आत्मविदे
ātmavide |
आत्मविद्भ्याम्
ātmavidbhyām |
आत्मविद्भ्यः
ātmavidbhyaḥ |
Ablativo |
आत्मविदः
ātmavidaḥ |
आत्मविद्भ्याम्
ātmavidbhyām |
आत्मविद्भ्यः
ātmavidbhyaḥ |
Genitivo |
आत्मविदः
ātmavidaḥ |
आत्मविदोः
ātmavidoḥ |
आत्मविदाम्
ātmavidām |
Locativo |
आत्मविदि
ātmavidi |
आत्मविदोः
ātmavidoḥ |
आत्मवित्सु
ātmavitsu |