Sanskrit tools

Sanskrit declension


Declension of आत्मविद्या ātmavidyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मविद्या ātmavidyā
आत्मविद्ये ātmavidye
आत्मविद्याः ātmavidyāḥ
Vocative आत्मविद्ये ātmavidye
आत्मविद्ये ātmavidye
आत्मविद्याः ātmavidyāḥ
Accusative आत्मविद्याम् ātmavidyām
आत्मविद्ये ātmavidye
आत्मविद्याः ātmavidyāḥ
Instrumental आत्मविद्यया ātmavidyayā
आत्मविद्याभ्याम् ātmavidyābhyām
आत्मविद्याभिः ātmavidyābhiḥ
Dative आत्मविद्यायै ātmavidyāyai
आत्मविद्याभ्याम् ātmavidyābhyām
आत्मविद्याभ्यः ātmavidyābhyaḥ
Ablative आत्मविद्यायाः ātmavidyāyāḥ
आत्मविद्याभ्याम् ātmavidyābhyām
आत्मविद्याभ्यः ātmavidyābhyaḥ
Genitive आत्मविद्यायाः ātmavidyāyāḥ
आत्मविद्ययोः ātmavidyayoḥ
आत्मविद्यानाम् ātmavidyānām
Locative आत्मविद्यायाम् ātmavidyāyām
आत्मविद्ययोः ātmavidyayoḥ
आत्मविद्यासु ātmavidyāsu