| Singular | Dual | Plural |
Nominative |
आत्मविद्या
ātmavidyā
|
आत्मविद्ये
ātmavidye
|
आत्मविद्याः
ātmavidyāḥ
|
Vocative |
आत्मविद्ये
ātmavidye
|
आत्मविद्ये
ātmavidye
|
आत्मविद्याः
ātmavidyāḥ
|
Accusative |
आत्मविद्याम्
ātmavidyām
|
आत्मविद्ये
ātmavidye
|
आत्मविद्याः
ātmavidyāḥ
|
Instrumental |
आत्मविद्यया
ātmavidyayā
|
आत्मविद्याभ्याम्
ātmavidyābhyām
|
आत्मविद्याभिः
ātmavidyābhiḥ
|
Dative |
आत्मविद्यायै
ātmavidyāyai
|
आत्मविद्याभ्याम्
ātmavidyābhyām
|
आत्मविद्याभ्यः
ātmavidyābhyaḥ
|
Ablative |
आत्मविद्यायाः
ātmavidyāyāḥ
|
आत्मविद्याभ्याम्
ātmavidyābhyām
|
आत्मविद्याभ्यः
ātmavidyābhyaḥ
|
Genitive |
आत्मविद्यायाः
ātmavidyāyāḥ
|
आत्मविद्ययोः
ātmavidyayoḥ
|
आत्मविद्यानाम्
ātmavidyānām
|
Locative |
आत्मविद्यायाम्
ātmavidyāyām
|
आत्मविद्ययोः
ātmavidyayoḥ
|
आत्मविद्यासु
ātmavidyāsu
|