| Singular | Dual | Plural |
Nominativo |
आत्मविद्या
ātmavidyā
|
आत्मविद्ये
ātmavidye
|
आत्मविद्याः
ātmavidyāḥ
|
Vocativo |
आत्मविद्ये
ātmavidye
|
आत्मविद्ये
ātmavidye
|
आत्मविद्याः
ātmavidyāḥ
|
Acusativo |
आत्मविद्याम्
ātmavidyām
|
आत्मविद्ये
ātmavidye
|
आत्मविद्याः
ātmavidyāḥ
|
Instrumental |
आत्मविद्यया
ātmavidyayā
|
आत्मविद्याभ्याम्
ātmavidyābhyām
|
आत्मविद्याभिः
ātmavidyābhiḥ
|
Dativo |
आत्मविद्यायै
ātmavidyāyai
|
आत्मविद्याभ्याम्
ātmavidyābhyām
|
आत्मविद्याभ्यः
ātmavidyābhyaḥ
|
Ablativo |
आत्मविद्यायाः
ātmavidyāyāḥ
|
आत्मविद्याभ्याम्
ātmavidyābhyām
|
आत्मविद्याभ्यः
ātmavidyābhyaḥ
|
Genitivo |
आत्मविद्यायाः
ātmavidyāyāḥ
|
आत्मविद्ययोः
ātmavidyayoḥ
|
आत्मविद्यानाम्
ātmavidyānām
|
Locativo |
आत्मविद्यायाम्
ātmavidyāyām
|
आत्मविद्ययोः
ātmavidyayoḥ
|
आत्मविद्यासु
ātmavidyāsu
|