| Singular | Dual | Plural |
Nominative |
आत्मविधित्सा
ātmavidhitsā
|
आत्मविधित्से
ātmavidhitse
|
आत्मविधित्साः
ātmavidhitsāḥ
|
Vocative |
आत्मविधित्से
ātmavidhitse
|
आत्मविधित्से
ātmavidhitse
|
आत्मविधित्साः
ātmavidhitsāḥ
|
Accusative |
आत्मविधित्साम्
ātmavidhitsām
|
आत्मविधित्से
ātmavidhitse
|
आत्मविधित्साः
ātmavidhitsāḥ
|
Instrumental |
आत्मविधित्सया
ātmavidhitsayā
|
आत्मविधित्साभ्याम्
ātmavidhitsābhyām
|
आत्मविधित्साभिः
ātmavidhitsābhiḥ
|
Dative |
आत्मविधित्सायै
ātmavidhitsāyai
|
आत्मविधित्साभ्याम्
ātmavidhitsābhyām
|
आत्मविधित्साभ्यः
ātmavidhitsābhyaḥ
|
Ablative |
आत्मविधित्सायाः
ātmavidhitsāyāḥ
|
आत्मविधित्साभ्याम्
ātmavidhitsābhyām
|
आत्मविधित्साभ्यः
ātmavidhitsābhyaḥ
|
Genitive |
आत्मविधित्सायाः
ātmavidhitsāyāḥ
|
आत्मविधित्सयोः
ātmavidhitsayoḥ
|
आत्मविधित्सानाम्
ātmavidhitsānām
|
Locative |
आत्मविधित्सायाम्
ātmavidhitsāyām
|
आत्मविधित्सयोः
ātmavidhitsayoḥ
|
आत्मविधित्सासु
ātmavidhitsāsu
|