| Singular | Dual | Plural |
| Nominative |
आत्मविधित्सा
ātmavidhitsā
|
आत्मविधित्से
ātmavidhitse
|
आत्मविधित्साः
ātmavidhitsāḥ
|
| Vocative |
आत्मविधित्से
ātmavidhitse
|
आत्मविधित्से
ātmavidhitse
|
आत्मविधित्साः
ātmavidhitsāḥ
|
| Accusative |
आत्मविधित्साम्
ātmavidhitsām
|
आत्मविधित्से
ātmavidhitse
|
आत्मविधित्साः
ātmavidhitsāḥ
|
| Instrumental |
आत्मविधित्सया
ātmavidhitsayā
|
आत्मविधित्साभ्याम्
ātmavidhitsābhyām
|
आत्मविधित्साभिः
ātmavidhitsābhiḥ
|
| Dative |
आत्मविधित्सायै
ātmavidhitsāyai
|
आत्मविधित्साभ्याम्
ātmavidhitsābhyām
|
आत्मविधित्साभ्यः
ātmavidhitsābhyaḥ
|
| Ablative |
आत्मविधित्सायाः
ātmavidhitsāyāḥ
|
आत्मविधित्साभ्याम्
ātmavidhitsābhyām
|
आत्मविधित्साभ्यः
ātmavidhitsābhyaḥ
|
| Genitive |
आत्मविधित्सायाः
ātmavidhitsāyāḥ
|
आत्मविधित्सयोः
ātmavidhitsayoḥ
|
आत्मविधित्सानाम्
ātmavidhitsānām
|
| Locative |
आत्मविधित्सायाम्
ātmavidhitsāyām
|
आत्मविधित्सयोः
ātmavidhitsayoḥ
|
आत्मविधित्सासु
ātmavidhitsāsu
|