Sanskrit tools

Sanskrit declension


Declension of आत्मविधित्सा ātmavidhitsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मविधित्सा ātmavidhitsā
आत्मविधित्से ātmavidhitse
आत्मविधित्साः ātmavidhitsāḥ
Vocative आत्मविधित्से ātmavidhitse
आत्मविधित्से ātmavidhitse
आत्मविधित्साः ātmavidhitsāḥ
Accusative आत्मविधित्साम् ātmavidhitsām
आत्मविधित्से ātmavidhitse
आत्मविधित्साः ātmavidhitsāḥ
Instrumental आत्मविधित्सया ātmavidhitsayā
आत्मविधित्साभ्याम् ātmavidhitsābhyām
आत्मविधित्साभिः ātmavidhitsābhiḥ
Dative आत्मविधित्सायै ātmavidhitsāyai
आत्मविधित्साभ्याम् ātmavidhitsābhyām
आत्मविधित्साभ्यः ātmavidhitsābhyaḥ
Ablative आत्मविधित्सायाः ātmavidhitsāyāḥ
आत्मविधित्साभ्याम् ātmavidhitsābhyām
आत्मविधित्साभ्यः ātmavidhitsābhyaḥ
Genitive आत्मविधित्सायाः ātmavidhitsāyāḥ
आत्मविधित्सयोः ātmavidhitsayoḥ
आत्मविधित्सानाम् ātmavidhitsānām
Locative आत्मविधित्सायाम् ātmavidhitsāyām
आत्मविधित्सयोः ātmavidhitsayoḥ
आत्मविधित्सासु ātmavidhitsāsu