| Singular | Dual | Plural |
Nominativo |
आत्मविधित्सा
ātmavidhitsā
|
आत्मविधित्से
ātmavidhitse
|
आत्मविधित्साः
ātmavidhitsāḥ
|
Vocativo |
आत्मविधित्से
ātmavidhitse
|
आत्मविधित्से
ātmavidhitse
|
आत्मविधित्साः
ātmavidhitsāḥ
|
Acusativo |
आत्मविधित्साम्
ātmavidhitsām
|
आत्मविधित्से
ātmavidhitse
|
आत्मविधित्साः
ātmavidhitsāḥ
|
Instrumental |
आत्मविधित्सया
ātmavidhitsayā
|
आत्मविधित्साभ्याम्
ātmavidhitsābhyām
|
आत्मविधित्साभिः
ātmavidhitsābhiḥ
|
Dativo |
आत्मविधित्सायै
ātmavidhitsāyai
|
आत्मविधित्साभ्याम्
ātmavidhitsābhyām
|
आत्मविधित्साभ्यः
ātmavidhitsābhyaḥ
|
Ablativo |
आत्मविधित्सायाः
ātmavidhitsāyāḥ
|
आत्मविधित्साभ्याम्
ātmavidhitsābhyām
|
आत्मविधित्साभ्यः
ātmavidhitsābhyaḥ
|
Genitivo |
आत्मविधित्सायाः
ātmavidhitsāyāḥ
|
आत्मविधित्सयोः
ātmavidhitsayoḥ
|
आत्मविधित्सानाम्
ātmavidhitsānām
|
Locativo |
आत्मविधित्सायाम्
ātmavidhitsāyām
|
आत्मविधित्सयोः
ātmavidhitsayoḥ
|
आत्मविधित्सासु
ātmavidhitsāsu
|