Sanskrit tools

Sanskrit declension


Declension of आत्मविवृद्धि ātmavivṛddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मविवृद्धिः ātmavivṛddhiḥ
आत्मविवृद्धी ātmavivṛddhī
आत्मविवृद्धयः ātmavivṛddhayaḥ
Vocative आत्मविवृद्धे ātmavivṛddhe
आत्मविवृद्धी ātmavivṛddhī
आत्मविवृद्धयः ātmavivṛddhayaḥ
Accusative आत्मविवृद्धिम् ātmavivṛddhim
आत्मविवृद्धी ātmavivṛddhī
आत्मविवृद्धीः ātmavivṛddhīḥ
Instrumental आत्मविवृद्ध्या ātmavivṛddhyā
आत्मविवृद्धिभ्याम् ātmavivṛddhibhyām
आत्मविवृद्धिभिः ātmavivṛddhibhiḥ
Dative आत्मविवृद्धये ātmavivṛddhaye
आत्मविवृद्ध्यै ātmavivṛddhyai
आत्मविवृद्धिभ्याम् ātmavivṛddhibhyām
आत्मविवृद्धिभ्यः ātmavivṛddhibhyaḥ
Ablative आत्मविवृद्धेः ātmavivṛddheḥ
आत्मविवृद्ध्याः ātmavivṛddhyāḥ
आत्मविवृद्धिभ्याम् ātmavivṛddhibhyām
आत्मविवृद्धिभ्यः ātmavivṛddhibhyaḥ
Genitive आत्मविवृद्धेः ātmavivṛddheḥ
आत्मविवृद्ध्याः ātmavivṛddhyāḥ
आत्मविवृद्ध्योः ātmavivṛddhyoḥ
आत्मविवृद्धीनाम् ātmavivṛddhīnām
Locative आत्मविवृद्धौ ātmavivṛddhau
आत्मविवृद्ध्याम् ātmavivṛddhyām
आत्मविवृद्ध्योः ātmavivṛddhyoḥ
आत्मविवृद्धिषु ātmavivṛddhiṣu