| Singular | Dual | Plural | |
| Nominative |
आत्मविवृद्धिः
ātmavivṛddhiḥ |
आत्मविवृद्धी
ātmavivṛddhī |
आत्मविवृद्धयः
ātmavivṛddhayaḥ |
| Vocative |
आत्मविवृद्धे
ātmavivṛddhe |
आत्मविवृद्धी
ātmavivṛddhī |
आत्मविवृद्धयः
ātmavivṛddhayaḥ |
| Accusative |
आत्मविवृद्धिम्
ātmavivṛddhim |
आत्मविवृद्धी
ātmavivṛddhī |
आत्मविवृद्धीः
ātmavivṛddhīḥ |
| Instrumental |
आत्मविवृद्ध्या
ātmavivṛddhyā |
आत्मविवृद्धिभ्याम्
ātmavivṛddhibhyām |
आत्मविवृद्धिभिः
ātmavivṛddhibhiḥ |
| Dative |
आत्मविवृद्धये
ātmavivṛddhaye आत्मविवृद्ध्यै ātmavivṛddhyai |
आत्मविवृद्धिभ्याम्
ātmavivṛddhibhyām |
आत्मविवृद्धिभ्यः
ātmavivṛddhibhyaḥ |
| Ablative |
आत्मविवृद्धेः
ātmavivṛddheḥ आत्मविवृद्ध्याः ātmavivṛddhyāḥ |
आत्मविवृद्धिभ्याम्
ātmavivṛddhibhyām |
आत्मविवृद्धिभ्यः
ātmavivṛddhibhyaḥ |
| Genitive |
आत्मविवृद्धेः
ātmavivṛddheḥ आत्मविवृद्ध्याः ātmavivṛddhyāḥ |
आत्मविवृद्ध्योः
ātmavivṛddhyoḥ |
आत्मविवृद्धीनाम्
ātmavivṛddhīnām |
| Locative |
आत्मविवृद्धौ
ātmavivṛddhau आत्मविवृद्ध्याम् ātmavivṛddhyām |
आत्मविवृद्ध्योः
ātmavivṛddhyoḥ |
आत्मविवृद्धिषु
ātmavivṛddhiṣu |