Herramientas de sánscrito

Declinación del sánscrito


Declinación de आत्मविवृद्धि ātmavivṛddhi, f.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आत्मविवृद्धिः ātmavivṛddhiḥ
आत्मविवृद्धी ātmavivṛddhī
आत्मविवृद्धयः ātmavivṛddhayaḥ
Vocativo आत्मविवृद्धे ātmavivṛddhe
आत्मविवृद्धी ātmavivṛddhī
आत्मविवृद्धयः ātmavivṛddhayaḥ
Acusativo आत्मविवृद्धिम् ātmavivṛddhim
आत्मविवृद्धी ātmavivṛddhī
आत्मविवृद्धीः ātmavivṛddhīḥ
Instrumental आत्मविवृद्ध्या ātmavivṛddhyā
आत्मविवृद्धिभ्याम् ātmavivṛddhibhyām
आत्मविवृद्धिभिः ātmavivṛddhibhiḥ
Dativo आत्मविवृद्धये ātmavivṛddhaye
आत्मविवृद्ध्यै ātmavivṛddhyai
आत्मविवृद्धिभ्याम् ātmavivṛddhibhyām
आत्मविवृद्धिभ्यः ātmavivṛddhibhyaḥ
Ablativo आत्मविवृद्धेः ātmavivṛddheḥ
आत्मविवृद्ध्याः ātmavivṛddhyāḥ
आत्मविवृद्धिभ्याम् ātmavivṛddhibhyām
आत्मविवृद्धिभ्यः ātmavivṛddhibhyaḥ
Genitivo आत्मविवृद्धेः ātmavivṛddheḥ
आत्मविवृद्ध्याः ātmavivṛddhyāḥ
आत्मविवृद्ध्योः ātmavivṛddhyoḥ
आत्मविवृद्धीनाम् ātmavivṛddhīnām
Locativo आत्मविवृद्धौ ātmavivṛddhau
आत्मविवृद्ध्याम् ātmavivṛddhyām
आत्मविवृद्ध्योः ātmavivṛddhyoḥ
आत्मविवृद्धिषु ātmavivṛddhiṣu