Sanskrit tools

Sanskrit declension


Declension of आत्मवृद्धि ātmavṛddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मवृद्धिः ātmavṛddhiḥ
आत्मवृद्धी ātmavṛddhī
आत्मवृद्धयः ātmavṛddhayaḥ
Vocative आत्मवृद्धे ātmavṛddhe
आत्मवृद्धी ātmavṛddhī
आत्मवृद्धयः ātmavṛddhayaḥ
Accusative आत्मवृद्धिम् ātmavṛddhim
आत्मवृद्धी ātmavṛddhī
आत्मवृद्धीः ātmavṛddhīḥ
Instrumental आत्मवृद्ध्या ātmavṛddhyā
आत्मवृद्धिभ्याम् ātmavṛddhibhyām
आत्मवृद्धिभिः ātmavṛddhibhiḥ
Dative आत्मवृद्धये ātmavṛddhaye
आत्मवृद्ध्यै ātmavṛddhyai
आत्मवृद्धिभ्याम् ātmavṛddhibhyām
आत्मवृद्धिभ्यः ātmavṛddhibhyaḥ
Ablative आत्मवृद्धेः ātmavṛddheḥ
आत्मवृद्ध्याः ātmavṛddhyāḥ
आत्मवृद्धिभ्याम् ātmavṛddhibhyām
आत्मवृद्धिभ्यः ātmavṛddhibhyaḥ
Genitive आत्मवृद्धेः ātmavṛddheḥ
आत्मवृद्ध्याः ātmavṛddhyāḥ
आत्मवृद्ध्योः ātmavṛddhyoḥ
आत्मवृद्धीनाम् ātmavṛddhīnām
Locative आत्मवृद्धौ ātmavṛddhau
आत्मवृद्ध्याम् ātmavṛddhyām
आत्मवृद्ध्योः ātmavṛddhyoḥ
आत्मवृद्धिषु ātmavṛddhiṣu