| Singular | Dual | Plural | |
| Nominativo |
आत्मवृद्धिः
ātmavṛddhiḥ |
आत्मवृद्धी
ātmavṛddhī |
आत्मवृद्धयः
ātmavṛddhayaḥ |
| Vocativo |
आत्मवृद्धे
ātmavṛddhe |
आत्मवृद्धी
ātmavṛddhī |
आत्मवृद्धयः
ātmavṛddhayaḥ |
| Acusativo |
आत्मवृद्धिम्
ātmavṛddhim |
आत्मवृद्धी
ātmavṛddhī |
आत्मवृद्धीः
ātmavṛddhīḥ |
| Instrumental |
आत्मवृद्ध्या
ātmavṛddhyā |
आत्मवृद्धिभ्याम्
ātmavṛddhibhyām |
आत्मवृद्धिभिः
ātmavṛddhibhiḥ |
| Dativo |
आत्मवृद्धये
ātmavṛddhaye आत्मवृद्ध्यै ātmavṛddhyai |
आत्मवृद्धिभ्याम्
ātmavṛddhibhyām |
आत्मवृद्धिभ्यः
ātmavṛddhibhyaḥ |
| Ablativo |
आत्मवृद्धेः
ātmavṛddheḥ आत्मवृद्ध्याः ātmavṛddhyāḥ |
आत्मवृद्धिभ्याम्
ātmavṛddhibhyām |
आत्मवृद्धिभ्यः
ātmavṛddhibhyaḥ |
| Genitivo |
आत्मवृद्धेः
ātmavṛddheḥ आत्मवृद्ध्याः ātmavṛddhyāḥ |
आत्मवृद्ध्योः
ātmavṛddhyoḥ |
आत्मवृद्धीनाम्
ātmavṛddhīnām |
| Locativo |
आत्मवृद्धौ
ātmavṛddhau आत्मवृद्ध्याम् ātmavṛddhyām |
आत्मवृद्ध्योः
ātmavṛddhyoḥ |
आत्मवृद्धिषु
ātmavṛddhiṣu |