Singular | Dual | Plural | |
Nominative |
आत्मशुद्धिः
ātmaśuddhiḥ |
आत्मशुद्धी
ātmaśuddhī |
आत्मशुद्धयः
ātmaśuddhayaḥ |
Vocative |
आत्मशुद्धे
ātmaśuddhe |
आत्मशुद्धी
ātmaśuddhī |
आत्मशुद्धयः
ātmaśuddhayaḥ |
Accusative |
आत्मशुद्धिम्
ātmaśuddhim |
आत्मशुद्धी
ātmaśuddhī |
आत्मशुद्धीः
ātmaśuddhīḥ |
Instrumental |
आत्मशुद्ध्या
ātmaśuddhyā |
आत्मशुद्धिभ्याम्
ātmaśuddhibhyām |
आत्मशुद्धिभिः
ātmaśuddhibhiḥ |
Dative |
आत्मशुद्धये
ātmaśuddhaye आत्मशुद्ध्यै ātmaśuddhyai |
आत्मशुद्धिभ्याम्
ātmaśuddhibhyām |
आत्मशुद्धिभ्यः
ātmaśuddhibhyaḥ |
Ablative |
आत्मशुद्धेः
ātmaśuddheḥ आत्मशुद्ध्याः ātmaśuddhyāḥ |
आत्मशुद्धिभ्याम्
ātmaśuddhibhyām |
आत्मशुद्धिभ्यः
ātmaśuddhibhyaḥ |
Genitive |
आत्मशुद्धेः
ātmaśuddheḥ आत्मशुद्ध्याः ātmaśuddhyāḥ |
आत्मशुद्ध्योः
ātmaśuddhyoḥ |
आत्मशुद्धीनाम्
ātmaśuddhīnām |
Locative |
आत्मशुद्धौ
ātmaśuddhau आत्मशुद्ध्याम् ātmaśuddhyām |
आत्मशुद्ध्योः
ātmaśuddhyoḥ |
आत्मशुद्धिषु
ātmaśuddhiṣu |