Sanskrit tools

Sanskrit declension


Declension of आत्मशुद्धि ātmaśuddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मशुद्धिः ātmaśuddhiḥ
आत्मशुद्धी ātmaśuddhī
आत्मशुद्धयः ātmaśuddhayaḥ
Vocative आत्मशुद्धे ātmaśuddhe
आत्मशुद्धी ātmaśuddhī
आत्मशुद्धयः ātmaśuddhayaḥ
Accusative आत्मशुद्धिम् ātmaśuddhim
आत्मशुद्धी ātmaśuddhī
आत्मशुद्धीः ātmaśuddhīḥ
Instrumental आत्मशुद्ध्या ātmaśuddhyā
आत्मशुद्धिभ्याम् ātmaśuddhibhyām
आत्मशुद्धिभिः ātmaśuddhibhiḥ
Dative आत्मशुद्धये ātmaśuddhaye
आत्मशुद्ध्यै ātmaśuddhyai
आत्मशुद्धिभ्याम् ātmaśuddhibhyām
आत्मशुद्धिभ्यः ātmaśuddhibhyaḥ
Ablative आत्मशुद्धेः ātmaśuddheḥ
आत्मशुद्ध्याः ātmaśuddhyāḥ
आत्मशुद्धिभ्याम् ātmaśuddhibhyām
आत्मशुद्धिभ्यः ātmaśuddhibhyaḥ
Genitive आत्मशुद्धेः ātmaśuddheḥ
आत्मशुद्ध्याः ātmaśuddhyāḥ
आत्मशुद्ध्योः ātmaśuddhyoḥ
आत्मशुद्धीनाम् ātmaśuddhīnām
Locative आत्मशुद्धौ ātmaśuddhau
आत्मशुद्ध्याम् ātmaśuddhyām
आत्मशुद्ध्योः ātmaśuddhyoḥ
आत्मशुद्धिषु ātmaśuddhiṣu