| Singular | Dual | Plural | |
| Nominativo |
आत्मशुद्धिः
ātmaśuddhiḥ |
आत्मशुद्धी
ātmaśuddhī |
आत्मशुद्धयः
ātmaśuddhayaḥ |
| Vocativo |
आत्मशुद्धे
ātmaśuddhe |
आत्मशुद्धी
ātmaśuddhī |
आत्मशुद्धयः
ātmaśuddhayaḥ |
| Acusativo |
आत्मशुद्धिम्
ātmaśuddhim |
आत्मशुद्धी
ātmaśuddhī |
आत्मशुद्धीः
ātmaśuddhīḥ |
| Instrumental |
आत्मशुद्ध्या
ātmaśuddhyā |
आत्मशुद्धिभ्याम्
ātmaśuddhibhyām |
आत्मशुद्धिभिः
ātmaśuddhibhiḥ |
| Dativo |
आत्मशुद्धये
ātmaśuddhaye आत्मशुद्ध्यै ātmaśuddhyai |
आत्मशुद्धिभ्याम्
ātmaśuddhibhyām |
आत्मशुद्धिभ्यः
ātmaśuddhibhyaḥ |
| Ablativo |
आत्मशुद्धेः
ātmaśuddheḥ आत्मशुद्ध्याः ātmaśuddhyāḥ |
आत्मशुद्धिभ्याम्
ātmaśuddhibhyām |
आत्मशुद्धिभ्यः
ātmaśuddhibhyaḥ |
| Genitivo |
आत्मशुद्धेः
ātmaśuddheḥ आत्मशुद्ध्याः ātmaśuddhyāḥ |
आत्मशुद्ध्योः
ātmaśuddhyoḥ |
आत्मशुद्धीनाम्
ātmaśuddhīnām |
| Locativo |
आत्मशुद्धौ
ātmaśuddhau आत्मशुद्ध्याम् ātmaśuddhyām |
आत्मशुद्ध्योः
ātmaśuddhyoḥ |
आत्मशुद्धिषु
ātmaśuddhiṣu |