| Singular | Dual | Plural |
| Nominative |
आत्मसंस्थः
ātmasaṁsthaḥ
|
आत्मसंस्थौ
ātmasaṁsthau
|
आत्मसंस्थाः
ātmasaṁsthāḥ
|
| Vocative |
आत्मसंस्थ
ātmasaṁstha
|
आत्मसंस्थौ
ātmasaṁsthau
|
आत्मसंस्थाः
ātmasaṁsthāḥ
|
| Accusative |
आत्मसंस्थम्
ātmasaṁstham
|
आत्मसंस्थौ
ātmasaṁsthau
|
आत्मसंस्थान्
ātmasaṁsthān
|
| Instrumental |
आत्मसंस्थेन
ātmasaṁsthena
|
आत्मसंस्थाभ्याम्
ātmasaṁsthābhyām
|
आत्मसंस्थैः
ātmasaṁsthaiḥ
|
| Dative |
आत्मसंस्थाय
ātmasaṁsthāya
|
आत्मसंस्थाभ्याम्
ātmasaṁsthābhyām
|
आत्मसंस्थेभ्यः
ātmasaṁsthebhyaḥ
|
| Ablative |
आत्मसंस्थात्
ātmasaṁsthāt
|
आत्मसंस्थाभ्याम्
ātmasaṁsthābhyām
|
आत्मसंस्थेभ्यः
ātmasaṁsthebhyaḥ
|
| Genitive |
आत्मसंस्थस्य
ātmasaṁsthasya
|
आत्मसंस्थयोः
ātmasaṁsthayoḥ
|
आत्मसंस्थानाम्
ātmasaṁsthānām
|
| Locative |
आत्मसंस्थे
ātmasaṁsthe
|
आत्मसंस्थयोः
ātmasaṁsthayoḥ
|
आत्मसंस्थेषु
ātmasaṁstheṣu
|