| Singular | Dual | Plural |
Nominativo |
आत्मसंस्थः
ātmasaṁsthaḥ
|
आत्मसंस्थौ
ātmasaṁsthau
|
आत्मसंस्थाः
ātmasaṁsthāḥ
|
Vocativo |
आत्मसंस्थ
ātmasaṁstha
|
आत्मसंस्थौ
ātmasaṁsthau
|
आत्मसंस्थाः
ātmasaṁsthāḥ
|
Acusativo |
आत्मसंस्थम्
ātmasaṁstham
|
आत्मसंस्थौ
ātmasaṁsthau
|
आत्मसंस्थान्
ātmasaṁsthān
|
Instrumental |
आत्मसंस्थेन
ātmasaṁsthena
|
आत्मसंस्थाभ्याम्
ātmasaṁsthābhyām
|
आत्मसंस्थैः
ātmasaṁsthaiḥ
|
Dativo |
आत्मसंस्थाय
ātmasaṁsthāya
|
आत्मसंस्थाभ्याम्
ātmasaṁsthābhyām
|
आत्मसंस्थेभ्यः
ātmasaṁsthebhyaḥ
|
Ablativo |
आत्मसंस्थात्
ātmasaṁsthāt
|
आत्मसंस्थाभ्याम्
ātmasaṁsthābhyām
|
आत्मसंस्थेभ्यः
ātmasaṁsthebhyaḥ
|
Genitivo |
आत्मसंस्थस्य
ātmasaṁsthasya
|
आत्मसंस्थयोः
ātmasaṁsthayoḥ
|
आत्मसंस्थानाम्
ātmasaṁsthānām
|
Locativo |
आत्मसंस्थे
ātmasaṁsthe
|
आत्मसंस्थयोः
ātmasaṁsthayoḥ
|
आत्मसंस्थेषु
ātmasaṁstheṣu
|