Sanskrit tools

Sanskrit declension


Declension of आत्मसंतान ātmasaṁtāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मसंतानः ātmasaṁtānaḥ
आत्मसंतानौ ātmasaṁtānau
आत्मसंतानाः ātmasaṁtānāḥ
Vocative आत्मसंतान ātmasaṁtāna
आत्मसंतानौ ātmasaṁtānau
आत्मसंतानाः ātmasaṁtānāḥ
Accusative आत्मसंतानम् ātmasaṁtānam
आत्मसंतानौ ātmasaṁtānau
आत्मसंतानान् ātmasaṁtānān
Instrumental आत्मसंतानेन ātmasaṁtānena
आत्मसंतानाभ्याम् ātmasaṁtānābhyām
आत्मसंतानैः ātmasaṁtānaiḥ
Dative आत्मसंतानाय ātmasaṁtānāya
आत्मसंतानाभ्याम् ātmasaṁtānābhyām
आत्मसंतानेभ्यः ātmasaṁtānebhyaḥ
Ablative आत्मसंतानात् ātmasaṁtānāt
आत्मसंतानाभ्याम् ātmasaṁtānābhyām
आत्मसंतानेभ्यः ātmasaṁtānebhyaḥ
Genitive आत्मसंतानस्य ātmasaṁtānasya
आत्मसंतानयोः ātmasaṁtānayoḥ
आत्मसंतानानाम् ātmasaṁtānānām
Locative आत्मसंताने ātmasaṁtāne
आत्मसंतानयोः ātmasaṁtānayoḥ
आत्मसंतानेषु ātmasaṁtāneṣu