| Singular | Dual | Plural |
| Nominativo |
आत्मसंतानः
ātmasaṁtānaḥ
|
आत्मसंतानौ
ātmasaṁtānau
|
आत्मसंतानाः
ātmasaṁtānāḥ
|
| Vocativo |
आत्मसंतान
ātmasaṁtāna
|
आत्मसंतानौ
ātmasaṁtānau
|
आत्मसंतानाः
ātmasaṁtānāḥ
|
| Acusativo |
आत्मसंतानम्
ātmasaṁtānam
|
आत्मसंतानौ
ātmasaṁtānau
|
आत्मसंतानान्
ātmasaṁtānān
|
| Instrumental |
आत्मसंतानेन
ātmasaṁtānena
|
आत्मसंतानाभ्याम्
ātmasaṁtānābhyām
|
आत्मसंतानैः
ātmasaṁtānaiḥ
|
| Dativo |
आत्मसंतानाय
ātmasaṁtānāya
|
आत्मसंतानाभ्याम्
ātmasaṁtānābhyām
|
आत्मसंतानेभ्यः
ātmasaṁtānebhyaḥ
|
| Ablativo |
आत्मसंतानात्
ātmasaṁtānāt
|
आत्मसंतानाभ्याम्
ātmasaṁtānābhyām
|
आत्मसंतानेभ्यः
ātmasaṁtānebhyaḥ
|
| Genitivo |
आत्मसंतानस्य
ātmasaṁtānasya
|
आत्मसंतानयोः
ātmasaṁtānayoḥ
|
आत्मसंतानानाम्
ātmasaṁtānānām
|
| Locativo |
आत्मसंताने
ātmasaṁtāne
|
आत्मसंतानयोः
ātmasaṁtānayoḥ
|
आत्मसंतानेषु
ātmasaṁtāneṣu
|