Sanskrit tools

Sanskrit declension


Declension of आत्मसंदेह ātmasaṁdeha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मसंदेहः ātmasaṁdehaḥ
आत्मसंदेहौ ātmasaṁdehau
आत्मसंदेहाः ātmasaṁdehāḥ
Vocative आत्मसंदेह ātmasaṁdeha
आत्मसंदेहौ ātmasaṁdehau
आत्मसंदेहाः ātmasaṁdehāḥ
Accusative आत्मसंदेहम् ātmasaṁdeham
आत्मसंदेहौ ātmasaṁdehau
आत्मसंदेहान् ātmasaṁdehān
Instrumental आत्मसंदेहेन ātmasaṁdehena
आत्मसंदेहाभ्याम् ātmasaṁdehābhyām
आत्मसंदेहैः ātmasaṁdehaiḥ
Dative आत्मसंदेहाय ātmasaṁdehāya
आत्मसंदेहाभ्याम् ātmasaṁdehābhyām
आत्मसंदेहेभ्यः ātmasaṁdehebhyaḥ
Ablative आत्मसंदेहात् ātmasaṁdehāt
आत्मसंदेहाभ्याम् ātmasaṁdehābhyām
आत्मसंदेहेभ्यः ātmasaṁdehebhyaḥ
Genitive आत्मसंदेहस्य ātmasaṁdehasya
आत्मसंदेहयोः ātmasaṁdehayoḥ
आत्मसंदेहानाम् ātmasaṁdehānām
Locative आत्मसंदेहे ātmasaṁdehe
आत्मसंदेहयोः ātmasaṁdehayoḥ
आत्मसंदेहेषु ātmasaṁdeheṣu