| Singular | Dual | Plural |
Nominativo |
आत्मसंदेहः
ātmasaṁdehaḥ
|
आत्मसंदेहौ
ātmasaṁdehau
|
आत्मसंदेहाः
ātmasaṁdehāḥ
|
Vocativo |
आत्मसंदेह
ātmasaṁdeha
|
आत्मसंदेहौ
ātmasaṁdehau
|
आत्मसंदेहाः
ātmasaṁdehāḥ
|
Acusativo |
आत्मसंदेहम्
ātmasaṁdeham
|
आत्मसंदेहौ
ātmasaṁdehau
|
आत्मसंदेहान्
ātmasaṁdehān
|
Instrumental |
आत्मसंदेहेन
ātmasaṁdehena
|
आत्मसंदेहाभ्याम्
ātmasaṁdehābhyām
|
आत्मसंदेहैः
ātmasaṁdehaiḥ
|
Dativo |
आत्मसंदेहाय
ātmasaṁdehāya
|
आत्मसंदेहाभ्याम्
ātmasaṁdehābhyām
|
आत्मसंदेहेभ्यः
ātmasaṁdehebhyaḥ
|
Ablativo |
आत्मसंदेहात्
ātmasaṁdehāt
|
आत्मसंदेहाभ्याम्
ātmasaṁdehābhyām
|
आत्मसंदेहेभ्यः
ātmasaṁdehebhyaḥ
|
Genitivo |
आत्मसंदेहस्य
ātmasaṁdehasya
|
आत्मसंदेहयोः
ātmasaṁdehayoḥ
|
आत्मसंदेहानाम्
ātmasaṁdehānām
|
Locativo |
आत्मसंदेहे
ātmasaṁdehe
|
आत्मसंदेहयोः
ātmasaṁdehayoḥ
|
आत्मसंदेहेषु
ātmasaṁdeheṣu
|