Sanskrit tools

Sanskrit declension


Declension of आत्मसम्भावना ātmasambhāvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मसम्भावना ātmasambhāvanā
आत्मसम्भावने ātmasambhāvane
आत्मसम्भावनाः ātmasambhāvanāḥ
Vocative आत्मसम्भावने ātmasambhāvane
आत्मसम्भावने ātmasambhāvane
आत्मसम्भावनाः ātmasambhāvanāḥ
Accusative आत्मसम्भावनाम् ātmasambhāvanām
आत्मसम्भावने ātmasambhāvane
आत्मसम्भावनाः ātmasambhāvanāḥ
Instrumental आत्मसम्भावनया ātmasambhāvanayā
आत्मसम्भावनाभ्याम् ātmasambhāvanābhyām
आत्मसम्भावनाभिः ātmasambhāvanābhiḥ
Dative आत्मसम्भावनायै ātmasambhāvanāyai
आत्मसम्भावनाभ्याम् ātmasambhāvanābhyām
आत्मसम्भावनाभ्यः ātmasambhāvanābhyaḥ
Ablative आत्मसम्भावनायाः ātmasambhāvanāyāḥ
आत्मसम्भावनाभ्याम् ātmasambhāvanābhyām
आत्मसम्भावनाभ्यः ātmasambhāvanābhyaḥ
Genitive आत्मसम्भावनायाः ātmasambhāvanāyāḥ
आत्मसम्भावनयोः ātmasambhāvanayoḥ
आत्मसम्भावनानाम् ātmasambhāvanānām
Locative आत्मसम्भावनायाम् ātmasambhāvanāyām
आत्मसम्भावनयोः ātmasambhāvanayoḥ
आत्मसम्भावनासु ātmasambhāvanāsu