| Singular | Dual | Plural |
Nominativo |
आत्मसम्भावना
ātmasambhāvanā
|
आत्मसम्भावने
ātmasambhāvane
|
आत्मसम्भावनाः
ātmasambhāvanāḥ
|
Vocativo |
आत्मसम्भावने
ātmasambhāvane
|
आत्मसम्भावने
ātmasambhāvane
|
आत्मसम्भावनाः
ātmasambhāvanāḥ
|
Acusativo |
आत्मसम्भावनाम्
ātmasambhāvanām
|
आत्मसम्भावने
ātmasambhāvane
|
आत्मसम्भावनाः
ātmasambhāvanāḥ
|
Instrumental |
आत्मसम्भावनया
ātmasambhāvanayā
|
आत्मसम्भावनाभ्याम्
ātmasambhāvanābhyām
|
आत्मसम्भावनाभिः
ātmasambhāvanābhiḥ
|
Dativo |
आत्मसम्भावनायै
ātmasambhāvanāyai
|
आत्मसम्भावनाभ्याम्
ātmasambhāvanābhyām
|
आत्मसम्भावनाभ्यः
ātmasambhāvanābhyaḥ
|
Ablativo |
आत्मसम्भावनायाः
ātmasambhāvanāyāḥ
|
आत्मसम्भावनाभ्याम्
ātmasambhāvanābhyām
|
आत्मसम्भावनाभ्यः
ātmasambhāvanābhyaḥ
|
Genitivo |
आत्मसम्भावनायाः
ātmasambhāvanāyāḥ
|
आत्मसम्भावनयोः
ātmasambhāvanayoḥ
|
आत्मसम्भावनानाम्
ātmasambhāvanānām
|
Locativo |
आत्मसम्भावनायाम्
ātmasambhāvanāyām
|
आत्मसम्भावनयोः
ātmasambhāvanayoḥ
|
आत्मसम्भावनासु
ātmasambhāvanāsu
|