Sanskrit tools

Sanskrit declension


Declension of आत्मसुख ātmasukha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मसुखः ātmasukhaḥ
आत्मसुखौ ātmasukhau
आत्मसुखाः ātmasukhāḥ
Vocative आत्मसुख ātmasukha
आत्मसुखौ ātmasukhau
आत्मसुखाः ātmasukhāḥ
Accusative आत्मसुखम् ātmasukham
आत्मसुखौ ātmasukhau
आत्मसुखान् ātmasukhān
Instrumental आत्मसुखेन ātmasukhena
आत्मसुखाभ्याम् ātmasukhābhyām
आत्मसुखैः ātmasukhaiḥ
Dative आत्मसुखाय ātmasukhāya
आत्मसुखाभ्याम् ātmasukhābhyām
आत्मसुखेभ्यः ātmasukhebhyaḥ
Ablative आत्मसुखात् ātmasukhāt
आत्मसुखाभ्याम् ātmasukhābhyām
आत्मसुखेभ्यः ātmasukhebhyaḥ
Genitive आत्मसुखस्य ātmasukhasya
आत्मसुखयोः ātmasukhayoḥ
आत्मसुखानाम् ātmasukhānām
Locative आत्मसुखे ātmasukhe
आत्मसुखयोः ātmasukhayoḥ
आत्मसुखेषु ātmasukheṣu