| Singular | Dual | Plural |
Nominativo |
आत्मसुखः
ātmasukhaḥ
|
आत्मसुखौ
ātmasukhau
|
आत्मसुखाः
ātmasukhāḥ
|
Vocativo |
आत्मसुख
ātmasukha
|
आत्मसुखौ
ātmasukhau
|
आत्मसुखाः
ātmasukhāḥ
|
Acusativo |
आत्मसुखम्
ātmasukham
|
आत्मसुखौ
ātmasukhau
|
आत्मसुखान्
ātmasukhān
|
Instrumental |
आत्मसुखेन
ātmasukhena
|
आत्मसुखाभ्याम्
ātmasukhābhyām
|
आत्मसुखैः
ātmasukhaiḥ
|
Dativo |
आत्मसुखाय
ātmasukhāya
|
आत्मसुखाभ्याम्
ātmasukhābhyām
|
आत्मसुखेभ्यः
ātmasukhebhyaḥ
|
Ablativo |
आत्मसुखात्
ātmasukhāt
|
आत्मसुखाभ्याम्
ātmasukhābhyām
|
आत्मसुखेभ्यः
ātmasukhebhyaḥ
|
Genitivo |
आत्मसुखस्य
ātmasukhasya
|
आत्मसुखयोः
ātmasukhayoḥ
|
आत्मसुखानाम्
ātmasukhānām
|
Locativo |
आत्मसुखे
ātmasukhe
|
आत्मसुखयोः
ātmasukhayoḥ
|
आत्मसुखेषु
ātmasukheṣu
|