Sanskrit tools

Sanskrit declension


Declension of आत्मस्तुति ātmastuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मस्तुतिः ātmastutiḥ
आत्मस्तुती ātmastutī
आत्मस्तुतयः ātmastutayaḥ
Vocative आत्मस्तुते ātmastute
आत्मस्तुती ātmastutī
आत्मस्तुतयः ātmastutayaḥ
Accusative आत्मस्तुतिम् ātmastutim
आत्मस्तुती ātmastutī
आत्मस्तुतीः ātmastutīḥ
Instrumental आत्मस्तुत्या ātmastutyā
आत्मस्तुतिभ्याम् ātmastutibhyām
आत्मस्तुतिभिः ātmastutibhiḥ
Dative आत्मस्तुतये ātmastutaye
आत्मस्तुत्यै ātmastutyai
आत्मस्तुतिभ्याम् ātmastutibhyām
आत्मस्तुतिभ्यः ātmastutibhyaḥ
Ablative आत्मस्तुतेः ātmastuteḥ
आत्मस्तुत्याः ātmastutyāḥ
आत्मस्तुतिभ्याम् ātmastutibhyām
आत्मस्तुतिभ्यः ātmastutibhyaḥ
Genitive आत्मस्तुतेः ātmastuteḥ
आत्मस्तुत्याः ātmastutyāḥ
आत्मस्तुत्योः ātmastutyoḥ
आत्मस्तुतीनाम् ātmastutīnām
Locative आत्मस्तुतौ ātmastutau
आत्मस्तुत्याम् ātmastutyām
आत्मस्तुत्योः ātmastutyoḥ
आत्मस्तुतिषु ātmastutiṣu