Singular | Dual | Plural | |
Nominative |
आत्मस्तुतिः
ātmastutiḥ |
आत्मस्तुती
ātmastutī |
आत्मस्तुतयः
ātmastutayaḥ |
Vocative |
आत्मस्तुते
ātmastute |
आत्मस्तुती
ātmastutī |
आत्मस्तुतयः
ātmastutayaḥ |
Accusative |
आत्मस्तुतिम्
ātmastutim |
आत्मस्तुती
ātmastutī |
आत्मस्तुतीः
ātmastutīḥ |
Instrumental |
आत्मस्तुत्या
ātmastutyā |
आत्मस्तुतिभ्याम्
ātmastutibhyām |
आत्मस्तुतिभिः
ātmastutibhiḥ |
Dative |
आत्मस्तुतये
ātmastutaye आत्मस्तुत्यै ātmastutyai |
आत्मस्तुतिभ्याम्
ātmastutibhyām |
आत्मस्तुतिभ्यः
ātmastutibhyaḥ |
Ablative |
आत्मस्तुतेः
ātmastuteḥ आत्मस्तुत्याः ātmastutyāḥ |
आत्मस्तुतिभ्याम्
ātmastutibhyām |
आत्मस्तुतिभ्यः
ātmastutibhyaḥ |
Genitive |
आत्मस्तुतेः
ātmastuteḥ आत्मस्तुत्याः ātmastutyāḥ |
आत्मस्तुत्योः
ātmastutyoḥ |
आत्मस्तुतीनाम्
ātmastutīnām |
Locative |
आत्मस्तुतौ
ātmastutau आत्मस्तुत्याम् ātmastutyām |
आत्मस्तुत्योः
ātmastutyoḥ |
आत्मस्तुतिषु
ātmastutiṣu |