| Singular | Dual | Plural | |
| Nominativo |
आत्मस्तुतिः
ātmastutiḥ |
आत्मस्तुती
ātmastutī |
आत्मस्तुतयः
ātmastutayaḥ |
| Vocativo |
आत्मस्तुते
ātmastute |
आत्मस्तुती
ātmastutī |
आत्मस्तुतयः
ātmastutayaḥ |
| Acusativo |
आत्मस्तुतिम्
ātmastutim |
आत्मस्तुती
ātmastutī |
आत्मस्तुतीः
ātmastutīḥ |
| Instrumental |
आत्मस्तुत्या
ātmastutyā |
आत्मस्तुतिभ्याम्
ātmastutibhyām |
आत्मस्तुतिभिः
ātmastutibhiḥ |
| Dativo |
आत्मस्तुतये
ātmastutaye आत्मस्तुत्यै ātmastutyai |
आत्मस्तुतिभ्याम्
ātmastutibhyām |
आत्मस्तुतिभ्यः
ātmastutibhyaḥ |
| Ablativo |
आत्मस्तुतेः
ātmastuteḥ आत्मस्तुत्याः ātmastutyāḥ |
आत्मस्तुतिभ्याम्
ātmastutibhyām |
आत्मस्तुतिभ्यः
ātmastutibhyaḥ |
| Genitivo |
आत्मस्तुतेः
ātmastuteḥ आत्मस्तुत्याः ātmastutyāḥ |
आत्मस्तुत्योः
ātmastutyoḥ |
आत्मस्तुतीनाम्
ātmastutīnām |
| Locativo |
आत्मस्तुतौ
ātmastutau आत्मस्तुत्याम् ātmastutyām |
आत्मस्तुत्योः
ātmastutyoḥ |
आत्मस्तुतिषु
ātmastutiṣu |