Sanskrit tools

Sanskrit declension


Declension of अकालकुष्माण्ड akālakuṣmāṇḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकालकुष्माण्डः akālakuṣmāṇḍaḥ
अकालकुष्माण्डौ akālakuṣmāṇḍau
अकालकुष्माण्डाः akālakuṣmāṇḍāḥ
Vocative अकालकुष्माण्ड akālakuṣmāṇḍa
अकालकुष्माण्डौ akālakuṣmāṇḍau
अकालकुष्माण्डाः akālakuṣmāṇḍāḥ
Accusative अकालकुष्माण्डम् akālakuṣmāṇḍam
अकालकुष्माण्डौ akālakuṣmāṇḍau
अकालकुष्माण्डान् akālakuṣmāṇḍān
Instrumental अकालकुष्माण्डेन akālakuṣmāṇḍena
अकालकुष्माण्डाभ्याम् akālakuṣmāṇḍābhyām
अकालकुष्माण्डैः akālakuṣmāṇḍaiḥ
Dative अकालकुष्माण्डाय akālakuṣmāṇḍāya
अकालकुष्माण्डाभ्याम् akālakuṣmāṇḍābhyām
अकालकुष्माण्डेभ्यः akālakuṣmāṇḍebhyaḥ
Ablative अकालकुष्माण्डात् akālakuṣmāṇḍāt
अकालकुष्माण्डाभ्याम् akālakuṣmāṇḍābhyām
अकालकुष्माण्डेभ्यः akālakuṣmāṇḍebhyaḥ
Genitive अकालकुष्माण्डस्य akālakuṣmāṇḍasya
अकालकुष्माण्डयोः akālakuṣmāṇḍayoḥ
अकालकुष्माण्डानाम् akālakuṣmāṇḍānām
Locative अकालकुष्माण्डे akālakuṣmāṇḍe
अकालकुष्माण्डयोः akālakuṣmāṇḍayoḥ
अकालकुष्माण्डेषु akālakuṣmāṇḍeṣu