| Singular | Dual | Plural |
Nominative |
अकालकुष्माण्डः
akālakuṣmāṇḍaḥ
|
अकालकुष्माण्डौ
akālakuṣmāṇḍau
|
अकालकुष्माण्डाः
akālakuṣmāṇḍāḥ
|
Vocative |
अकालकुष्माण्ड
akālakuṣmāṇḍa
|
अकालकुष्माण्डौ
akālakuṣmāṇḍau
|
अकालकुष्माण्डाः
akālakuṣmāṇḍāḥ
|
Accusative |
अकालकुष्माण्डम्
akālakuṣmāṇḍam
|
अकालकुष्माण्डौ
akālakuṣmāṇḍau
|
अकालकुष्माण्डान्
akālakuṣmāṇḍān
|
Instrumental |
अकालकुष्माण्डेन
akālakuṣmāṇḍena
|
अकालकुष्माण्डाभ्याम्
akālakuṣmāṇḍābhyām
|
अकालकुष्माण्डैः
akālakuṣmāṇḍaiḥ
|
Dative |
अकालकुष्माण्डाय
akālakuṣmāṇḍāya
|
अकालकुष्माण्डाभ्याम्
akālakuṣmāṇḍābhyām
|
अकालकुष्माण्डेभ्यः
akālakuṣmāṇḍebhyaḥ
|
Ablative |
अकालकुष्माण्डात्
akālakuṣmāṇḍāt
|
अकालकुष्माण्डाभ्याम्
akālakuṣmāṇḍābhyām
|
अकालकुष्माण्डेभ्यः
akālakuṣmāṇḍebhyaḥ
|
Genitive |
अकालकुष्माण्डस्य
akālakuṣmāṇḍasya
|
अकालकुष्माण्डयोः
akālakuṣmāṇḍayoḥ
|
अकालकुष्माण्डानाम्
akālakuṣmāṇḍānām
|
Locative |
अकालकुष्माण्डे
akālakuṣmāṇḍe
|
अकालकुष्माण्डयोः
akālakuṣmāṇḍayoḥ
|
अकालकुष्माण्डेषु
akālakuṣmāṇḍeṣu
|